Āryasarvabuddhaviṣayāvatārajñānālokālaṃkāranāma mahāyānasūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanagari version

आर्यसर्वबुद्धविषयावतारज्ञानालोकालंकारनाम महायानसूत्रम्

Āryasarvabuddhaviṣayāvatārajñānālokālaṃkāranāma mahāyānasūtram

namo buddhāya||

1
evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma|| gṛdhrakūṭe parvvate anantaratnaśikhare | dharmmadhātugarbhe | prāsāde mahatā bhikṣusaṃghena sārddhaṃ pañcaviṅśatibhir bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāśravair niṣkleśair vvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñaiḥ | ājānaiyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyaiḥ| apahṛtabhārair anuprāptasvakārathaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvvacetovaśiparamapāramiprāptaiḥ | ājñātakauṇḍinyapramukhaiś cāṣṭaṣaṣṭibhir mahāśrāvakaiḥ|

dvāsaptatibhir bodhisatvakoṭīniyutaśatasahasraiḥ | tadyathā maṃjuśriyā kumārabhūtena | dhanaśriyā ca buddhiśriyā ca bhaiṣajyarājena ca | bhaiṣajyasamudgatena ca bodhisatvena mahāsatvena | sarvair avaivarttikadharmmacakrapravarttakaiḥ sarvai ratnakūṭavaipulyasūtraparipṛcchākuśalaiḥ|| dharmameghabhūmipratilabdhaiḥ || sumerubhūtaiḥ prajñayā sarvaiḥ śūnyatānimittāpraṇihitānutpādājādvatābhāvadharmaparibhāvitaiḥ | mahāgambhīradharmanirbhāsaiḥ | tathāgateryāpathaiḥ | anyonyalokadhātuṣu tathāgatakoṭīniyutaśatasahasrasaṃpreṣitaiḥ | sarvair abhijñāparakarmanirjātaiḥ sarvvadharmasvabhāvaprakṛtipratiṣṭhitaiḥ|

2
tena khalu punaḥ samayena bhagavata etad abhūt | ya nv ahaṃ bodhisatvānāṃ mahāsatvānāṃ | mahājavabalavegasthāmasañjananārthaṃ dhārmīṇ kathāṃ kathayeyaṃ yaṇ gaṅgānadivālikāsamebhyo lokadhātubhyo mahaujaskamahaujaskāṃ bodhisatvāṃ mahāsatvāṃ sannipāteyaṃ | ya nv ahaṃ mahādharmanirddeśasya paridīpanāyai nimittam ādarśayeyaṃ || mahāntamr avabhāsaṃ kuryāṃ yan me bodhisatvā mahāsatvā āgatya mahādharmanirddeśaṃ paripṛccheyur iti | atha khalu bhagavān tasyām velāyāṃ daśasu dikṣv asaṃkhyeyācintyatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamān lokadhātuṃ marhārasmimeghair avabhāsayati sma | tena khalu punaḥ samayena daśabhyo digbhyaḥ | ekaikasmād digbhāgād daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā bodhisatvā mahāsatvā āgacchanti sma | teṣām ekaiko bodhisatvo mahāsatvaḥ| acintyābhir bodhisatvavikurvvaṇābhir āgatya bhāgavato nurūpām aciṃtyāṃ pūjāṃ kṛtvā svakasvakapraṇidhānabalanirjāteṣu padmāsaneṣu bhagavataḥ purato nyaṣidan | bhagavantam animiṣaṃ nirīkṣamāṇā sthitā abhūvan |

3
tena khalu punaḥ samayena dharmadhātugarbhe prāsādamadhye mahāratnapadmagarbhasiṃghāsanaṃ prādurabhūt || asaṃkhyeyayojanakoṭīvistāram anupūrvvasamucchritaṃ | sarvaprabhāsamaṇiratnamayaṃ vidyutpradīpaṃ maṇiratnavedikāparivṛtaṃ | acintyaprabhāsamaṇiratnadaṇḍaṃ| anupamamaṇiratnaparivāraṃ| anupamātikrāntaprabhāvamaṇiratnadāmakṛtaśobhaṃ | vaśirājamaṇiratnajālasañchannaṃ | nānāmaṇiratnapratyuptaṃ samucchritacchatradhvajapatākaṃ| tasya ca mahāmaṇiratnapadmagarbhasiṃhāsanasyopari samantāt | daśāsaṃkhyeyāni rasmikoṭīniyutaśatasahasrāṇi nicaścaranti sma | tāś ca raśmayo daśasu dikṣv anyonyāṃ lokadhātūn mahatāvabhāsena spharanti sma| tena khalu punaḥ samayena daśadiśy aikaikasmād digbhāgād daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ āgacchanti sma | tatra kecid ratnakūṭāgāraniṣaṇṇāsaṃkhyeyācintyair apsarakoṭīniyutaśatasahasrasaṃgītisaṃpravāditair āgacchanti sma | kecit puṣpamayaiḥ kecid uragasāracandanamayaiḥ kecid muktāmayaiḥ | kecid vajramayaiḥ kecid vajraprabhāsamaṇiratnamayaiḥ |

kecij jāṃbūnadasuvarṇṇamayaiḥ | kecit sarvvaprabhāsasamuccayamaṇiratnarājamayaiḥ | kecid vaśirājamaṇiratnamayaiḥ | kecic cintāmaṇiratnamayaiḥ | kecic chakrābhilagnamaṇiratnamayaiḥ | kecit sāgarapratiṣṭhānaviśuddharatnavyūhasamantaraśmiprabhāmaṇimahāratnamayakūṭāgāraniṣaṇṇāsaṃkhyeyācintyāpsaraḥkoṭīniyutaśatasahasrasaṃgītisaṃ-pravāditair āgacchanti sma || āgatya ca bhagavato cintyātulyāmāpyāṃ parimāṇābhikrāṃntāṃ pūjāṃ kṛtvā ekānte svapraṇidhānanirjāteṣv āsaneṣu niṣīdanti sma | niṣīdya bhagavantam animiṣaṃ nirīkṣantaḥ sthitā abhūvan | tena khalu punaḥ samayenāyaṃ trisāhasramahāsāhasro lokadhātur jāṃbūnadasuvarṇṇamayaḥ saṃsthito bhūt | nānāmahāmaṇiratnavṛkṣair ddivyaiḥ puṣpavṛkṣair vvastravṛkṣair uragasāracandanagandhavṛkṣair alaṃkṛtacandrasūryāvidyutpradīpamaṇiratnajālasaṃcchannaṃ | ucchritacchatradhvajapatākaḥ sarvvavṛkṣāś cāsaṃkhyeyāpsaraḥkoṭīniyutaśatasahasrārddhakāyikā muktāhāraparigṛhītāḥ | mahāmaṇiratnadāmaparigṛhītāḥ sthitā abhūvan|

4
tena khalu punaḥ samayena tato mahāmaṇiratnapadmagarbhāt siṃhāsanād imā gāthā niścaranti sma|
āgaccha niṣīda narendrarājā
ahaṃ hi te puṇyabalena udgataḥ |
saṃpūrṇṇasaṃkalpa ahaṃ tvam adya
sandhārayiṣye dvipadottamaṃ jinaṃ || (1)

mamātmabhāvo ratanāmayo hy ayaṃ
ratnaikapadmaṃ mama madhyasaṃsthitaṃ |
manoramaṃ tubhya kṛtena nāyakāḥ
saṃkalpa pūrehi mamādya tāyinaḥ | (2)

niṣadya ratnāmayi padmi asmiṃ
śobhehi māṃ sarvvaṃ imaṃ ca lokaṃ
deśehi dharmaṃ bahuprāṇikoṭināṃ
yaṃ śruta siṃhāsana īdṛśaṃ labhet | (3)

raśmī sahasrā tava gātrasaṃbhavāḥ
prabhāsayanto bahulokadhātuṃ |
prāmodyajātasya hi lakṣaṇaṃ imaṃ
samākramā mahya kṛtena nāyakāḥ (4)

kṣipraṃ niṣīdasva kuruṣvanugrahaṃ
pūrvvam mayā dhārita aṣṭakoṭiyo |
asmiṃ pradeśe munināṃ svayaṃbhūvāṃ
bhagavān pīhādya karotv anugrahaṃ | (5)

5
atha khalu bhagavān utthāyā pūrvvakād āsanāt tatra mahāratnapadmagarbhe siṃhāsane niṣadya paryaṅkaṃbaddhī sarvvāvantaṃ bodhisatvagaṇaṃṣv avalokayati sma | sāmutkarṣikāyāś ca dharmadeśanāyāḥ teṣāṃ bodhisatvānāṃ mahāsatvānāṃ nimittam akārṣīt || tena khalu punaḥ samayena sarvvāvān bodhisatvagaṇaḥ | evañ cintayati sma| yan nv ayam mañjuśrīḥ kumārabhūto'nutpādānirodhan tathāgatarhamantaṃ samyaksaṃbuddhaṃ pariṛccheti || ciraśruto yam asmābhir ddharmaparyāya iti | atha khalu mañjuśrīḥ kumārabhūto bhagavato ntikān nimittaṃ viditvā teṣāṃ ca bodhisatvānāṃ mahāsatvānāṃ cetasaiva cetaḥparivitarkkam ājñāya bhagavantam etad avocat || anutpādo'nirodha iti bhagavann ucyate | katamasyaitad bhagavan dharmasyādhivacanaṃ | anutpādo nirodha iti|

imāṃś ca gāthā abhāṣat |
anirodham anutpādaṃ bravīṣi tvaṃ vināyaka |
tat kīdṛśaṃ mahāprājña tasya niruktilakṣaṇam || (1)

anirodham anutpādaṃ katham eṣa nigadyate |
dṛṣtāntair hetubhiś caiva kathayasva mahāmune || (2)

samāgateme bahubodhisatvā
jñānārthinaḥ tvāṃ ca vibho bhivandituṃ ||
saṃpreṣitā lokavināyakebhiḥ |
deśehi sarddharmmam udrāran uttamaṃ || (3)

6
evan ukte bhagavān mañjuśrīyaṃ kumārabhūtam etad avocat| sādhu sādhu maṃjuśrīḥ sādhu khalu punas tvaṃ maṃjuśrī tathāgatam eta arthaṃ paripraṣṭavyaṃ manyase | bahujanahitāya ya tvaṃ mañjuśrīḥ pratipanno bahujanasukhāya lokānukampayai mahato janakāyasyārthāya hitāya sukhāya devānāñ ca manuṣyāṇāñ ca etarhi anāgatāgatānāñ ca bodhisatvānāṃ mahāsatvānāṃ buddhabhūmiprāpaṇārthaṃ | anutrāsas te maṃjuśrīr aśmi sthāne yogaḥ karaṇīyo na bhayan na stambhitvaṃ | jñānapratisaraṇena ca te maṃjuśrir bhavitavyaṃ | tathāgatasyaitam arthan nirddiśataḥ | anutpādo'nirodha iti mañjuśrī tathāgatasyaitad adhivacanaṃ | tadyathā maṃjuśrīr iyaṃ mahāpṛthavī mahāvaiḍūryamayī saṃsthitā bhavet evaṃ ca saṃsthitā bhavet | yathā tasyām vaiḍūryamayyāṃ mahāpṛthivyāṃ trayastriśad bhavanasya śakrasya devānām indrasya vaijayantasya ca prāsādasya pratibhāsaḥ saṃdṛśyet | śakraś ca devānām indraḥ tatra divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍan ramamāṇaḥ paricāyana saṃdṛśyet

atha tasmin samaye devāḥ sarvajambūdvīpakāḥ| strīpuruṣadārakadārikāḥ saṃcodayeyuḥ | āgacchatha bho naranāryaḥ | paśyatemaṃ śakran devānām indraṃ vaijayante prāsāde divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍantaṃ ramantaṃ paricārayantaṃ | āgacchatha bho naranārigaṇāḥ | dānāni dadataḥ puṇyāni kuruta | śīlañ ca samādāya varttayat | īdṛśeṣu vaijayanteṣu prāsādeṣu krīḍiṣyatha | ramiṣyatha | paricārayiṣyatha | śakratvāni ca kariṣyatha | īdṛśyā ca ridhyā samanvāgatā bhaviṣyatha | yādṛśyā ca śakro devānām indro divyaiḥ paribhogaiḥ samarpitaḥ samaṃnvaṃgībhūta iti | atha maṃjuśrīs te strīpuruṣadārakadārikās tasyāṃ vaiḍūryamayyāṃ mahāpṛthivyāṃ trayastriṃśadbhavanasya vaijayantasya prāsādasya śakrasya devānām indrasya pratibhāsaṃ dṛṣṭvā añjalipragṛhaṃ kuryuḥ| puṣpāṇi ca kṣityaran gandhāṃś ca kṣityarann evaṃ vācaṃ bhāṣante vayam apy evaṃrūpā bhavema yādṛśaḥ| śakro devānām indro vayam apy evaṃ vaijayante prāsāde krīḍema ramema parivārayema yathāyaṃ śakro devānām indra iti ||

na ca te satvā evaṃ saṃjānanti sma | pratibhāso yaṃ vaiḍūryamayyāṃ mahāpṛthivyāṃ yatra trayastriṃśadbhavanaṃ vaijayantaś ca prāsādaḥ | śakraś ca devānām indraḥ pariśuddhatvān mahāvaiḍūryasya pratibhāsaḥ | saṃdṛśyata iti | te śakratvam abhinandanto dānāni ca dadati puṇyāni ca kurvvanti | śīlaṇ ca samādāya varttante | tatra ca trayastriṃśadbhavane pratibhāsa upapattaye kuśalamūlāni ca pariṇāmayanti | yathā maṃjuśrīḥ tatra ca vaiḍūryamayyāṃ mahāpṛthivyāṃ nāsti tatra trayastriṃśadbhavanaṃ | na vaijayantaś ca prāsādaḥ | na ca śakro devānām indraḥ | api tu pariśuddhatvāt mahāvaiḍūryasya saṃdṛśyate | trayastriṇśadbhavanaṃ vaijayantaś ca prāsādaḥ | śakrasya devānām indraḥ sa cāsan notpanno na niruddhaḥ pariśuddhatvān mahāvaiḍūryasya pratibhāsaḥ sandṛśyate|

evam eva mañjuśrī pariśuddhatvāc cittasya subhāvitatvād bhāvanāyāḥ satvānān tathāgatātmabhāvadarśanaṃ bhavati | tathāgatānubhāvena mañjuśrīḥ satvās tathāgataṃ paśyanti | sa cābhūto 'nutpanno 'niruddho na bhāvo nābhāvo na dṛśyo nādṛśyo na lokyo nālokyo na caityo nācaityo na san nāsan | atha ca mañjuśrīḥ satvāḥ tathāgatapratibhāsam ārambaṇīkṛtvā puṣpāṇi kṣipanti | gandhāṃ vastrāṇi | ratnāni ca kṣipanti | evaṃ ca vācaṃ bhāṣante vayam apy evaṃrūpa | bhāvema | yādṛśas tathāgato 'rhan samyaksambuddha iti| te buddhajñānābhilāṣiṇo dānāni ca dadati | puṇyāni ca kurvvanti | śīlañ ca samādāya varttante || tac ca kuśalamūlaṃ tathāgatajñānapratilambhāya pariṇāmayanti|

tadyathā maṃjuśrīs tatra mahāvaiḍūryamayyāṃ mahāpṛthivyāṃ śakrasya devānām indrasya pratibhāso neñjati | na manyate | na prapañcayati | na kalpayati | na kalpayati| na vilpayati| akalpo vikalpo 'cintyo'manasikāraḥ śānta śītībhūto 'nutpādo 'nirodha ' dṛṣṭo 'śruto nāghrāto 'nāsvādito ' spṛṣṭo 'nimitto avijñaptiko avijñapanīyaḥ| evam eva mañjuśrīs tathāgato rhan samyaksambuddhaḥ | neñjati| na manyate| na prapaṃcayati | na kalpayati| na vikalpayati| akalpo vikalpo 'cintyo 'manasikāraḥ | śāntaḥ śītībhūto 'nutpādo 'nirodha 'dṛṣṭo 'śrutaḥ| anāghrāto 'nāsvādito 'spṛṣto ' 'nimitto 'vijñaptiko avijñapanīyaḥ| anutpādagatiko hi mañjuśrīs tathāgataḥ| atha ca pratibimba iva lokesu dṛśyate| yathādhimuktikānāñ ca satvānān darśanavaimātratayā| āyuḥpramāṇavaimātratāṃ darśayati | paripācanādhimuktibalādhānatayā bodhibhājaneṣu satveṣu pratibhāsaprāpto bhavati | yathāśayādhimuktyā ca satvāḥ dharmaṃ śṛṇvanti | yathāśayena triyānam iti saṃjānanti| yathāśayena cādhimucyate |

7
tadyathā mañjuśrīḥ devānāṃ trayastriṃśānāṃ puṇyabalapariniṣpannānāṃ dharmaśabdānām mahādharmadundubhir upari vaijayantasya prasādasyāntarīkṣagatā cakṣuḥpathasamatikrāntā | adṛśyā'nālokyā sarvvadevaputraiḥ | atha ca punar mañjuśrīḥ sā mahādharmadundubhiḥ| yasmin samaye devāḥ trayastriṃśatkāyikā tīvrasatatasamitan divyaiḥ kāmakrīḍāratiparibhogaiḥ pramattā bhavanti | na bhūyaḥ sudharmāyāṃ devasabhāyāṃ praviśya dharman saṇgāyanti | śakraś ca yadā devānām indro divyaiḥ kāmakrīḍāratiparibhogaiḥ pramatto bhavati | na dharmāsane niṣadya dharmam bhāṣate |

tasmin samaye mañjuśrīḥ sa mahādharmadundubhir adṛṣyā ca nālokyā cakṣuḥpathasamatikrāntā antarīkṣagatā tādṛśaṃ dharmaśabdaṃ niścārayati | yena ca dharmaśabdena sarvvāṃ trayastriṃśtkāyikāṃ devāṃ svareṇa vijñapapyati | anityā mārṣā rūpaśabdagandharasasparśāḥ mā pramattacāriṇo bhavata| mā kṣipram asmād bhavanāc cyaviṣyathā duḥkhāḥ mārṣā sarvvasaṃskārāḥ anātmano mārṣāḥ sarvvasaṃskārāḥ | śūnyā mārṣāḥ sarvvasaṃskārā mā pramādam āpadyatha| duḥkham itaś cyavitānāṃ punar atropapattir bhaviṣyati| saṃgāyata mārṣā dharman dharmārāmāratiratā bhavatha | dharmasārāḥ dharmanimnāḥ | dharmapravarṣaṇāḥ dharmānusmṛtimanasikārāḥ | mārṣā viharatha yūyam punaḥ | ebhir evaṃ divyaiḥ kāmakrīḍāratiparibhogaiḥ | avirahitā bhaviṣyatheti |

tena khalu punar mañjuśrīḥ samayena tasyās tādṛśyāḥ arūpiṇyāḥ akalpyāyāḥ avikalpāyāḥ cakṣuḥpathasamatikrāntāyā | anutpannāniruddhāyāḥ | vākpathasamatikrāntāyāḥ | cittamanovijñānāpagatāyā mahādharmadundubheḥ śabdena sarvve trayastriṃśatkāyikā devāḥ | saṃcoditāḥ bhītās trastāh udvignodvignāḥ sudharmāyāṃn devasabhāyāṃ praviśya dharmārāmaratiratā viharanti | dharmasārāḥ | dharmanimnāḥ | dharmapravaṇāh | dharmānusmṛtimanasikārā bhavanti| te tataś cyutā viśeṣu gāmino bhavanti | śakraś ca devānām indras tasmin samaye sudharmāyāṃ devasabhāyāṃ praviśya dharmāsane niṣadya dharman deśayati | yadā ca mañjuśrīr asurāḥ devaiḥ sārddhan saṃgrāmayanti | tatra yadā trayastriṃśā devāḥ parābhavaṃ gacchanti | tadā sā dharmadundubhī tādṛśaśabdaṃ niścārayati| yena śabdena asurāḥ bhītāḥ trastāḥ udvignodvignāḥ | palāyanti |

na ca mañjuśrīs tasyā mahādharmadundubheḥ kaścit sampādayitā vā ātmabhāvo vā saṃvidyate| adṛśyā mañjuśrīḥ sā mahādharmadundubhiḥ ālokyā'satyā'bhūtā'cittā'cetanānimittārūpiṇy arutā ātmabhāvā advayā cakṣuḥpathasamatikrāntā | atha ca mañjuśrīḥ trayastriṃśatkāyikānān devaputrāṇāṃ pūrvvaparikarmakṛtānāṃ mahādharmmadundubheḥ śabdo niścarati | trāyastriṃśānān devaputrāṇāṃ sarvopadravopāyāsopakleśopaśāntaye samvarttate | yathā mañjuśrīs tasyāḥ mahādundubheḥ | adṛśya ātmabhāvo 'nālokyo asann abhūto 'cinto 'cetano 'nimitto 'rūpy arūpato 'bhāvo 'dvayaś cakṣuḥpathasamatikrāntaḥ | pūrvvakarmavipākena trayastriṃśtkāyikānāṃ devaputrāṇāṃ sarvopadravopāyāsopakleśopaśāntaye | śabdo niścarati | pramattāṃś ca devaputrān dharmaśabdena saṃcodayati | sa ca dharmaśabda trayastriṃśatkāyikānāṃ devaputrāṇāṃ sarvopadravopāyāsopakleśopaśāntaye samvarttate |

evam eva mañjuśrīs tathāgato rhan samyaksambuddhaḥ | adṛśyo 'nālokyo anātmabhāvo 'sann abhūto 'citto 'cetano 'nimitto arūpy aruto 'dvayo 'bhāvaḥ | cakṣuḥpathasamatikrāntaḥ | atha ca mañjuśrīḥ satvaḥ pūrvvakarmmavipākena yathāśayādhimuktyā dharman niścarantaṃ saṃjānanti | sa ca dharmaśabdaḥ sarvvasatvānān sarvopadravopāyāsopakleśopaśāntaye samvarttate | dharmasvaranirghoṣeṇa tathāgataghoṣasvara iti loke saṃkhyā gacchati | na ca mañjuśrīḥ tathāgataḥ | atha ca dharmasvaraghoṣeṇa tathāgata iti prajñaptir loke sambhati | satvānām eva pūrvvakuśalakarmavipākena tathāgataśabdaṃ niścarantaṃ satvāḥ saṃjānanti | sarvvasatvānān sarvvasukhajananārthaṃ pramattānāṃ ca saṃcodanārthaṃ śabdo niścarati| te mañjuśrī satvāḥ śabdaṃ śrutvā tathāgatan saṃṅkalpayanti | ayan tathāgatasyātmabhāva iti | ādikarmikāṇāṃ ca bodhisatvānāṃ sarvvabālapṛthagjanānāñ ca tathāgatārambaṇakuśalamūlasañjananārthaṃ tathāgatavāk chrūyate | api tv anutpanno 'niruddho maṃjuśrīḥ tathāgato veditavyaḥ ||

8
tadyathā maṃjuśrīr nidāghakālāvasāne varṣāṇāṃ prathame māsy āgate satvānāṃ pūrvvakarmavipākena pṛthivīgatānāṃ bījagrāmabhūtagrāmasya sarvvatṛṇagulmauṣadhivanaspatīnāṃ sañjananārtham upari vaihāyasy āntarīkṣe ākāśe tādṛśā vāyavo vānti yenodakaṃ saṃbhavati | saṃbhūtañ ca mahāpṛthivyāṃ prapatati | tena ca sarvvī mahāpṛthivī santarpitā bhavati | sarve jambūdvīpakāś ca satvā | tasmin samaye pramuditā bhavanti| saumanasyajātāḥ tasya megha iti |saṃjñā loke saṃbhavati | yasmiṃ khalu punar mañjuśrī samaye upary antarīkṣān mahān udakaskandho na nipatati| tasmiṃ samaye sarvvajaṃbūdvīpakāḥ satvāḥ evaṃ cintayanti nātra meghaḥ sambhavati | yadā tu maṃjuśrīḥ upary antarīkṣān mahān vārikandho mahāpṛthivyāṃ nipatati satvāḥ | evam vadanti | aho mahāmegho vārim pramuñcati | santarpayati | mahāpṛthivīm iti| na punar atra mañjuśrīr megho vā meghaprajñaptir vā vidyate | vātasaṃjanito mañjuśrīḥ upary atta<>rikṣān mahān u <>kaskandho nipatati | so 'pskandho mañjuśrīs tatraivāntarīkṣe antardhiyate | satvānāṃ pūrvvakarmavipākena

yathā mañjuśrīs tasya vāriskandhasya upary antarīkṣe vātasaṃkṣobheṇa sanvāryamāṇasya muñcato vāri megha iti | prajñaptir bhavati | satvānāṃ pūrvvakarmavipākena | na punar atra maṃjuśrīr meghaḥ saṃvidyate | na meghaprajñaptir anutpannor mañjuśrīr meghaḥ cittagatyanavatāro āgatigativinirmuktaḥ | evam eva mañjuśrīḥ pūrvvakuśalasambhāropacitānāṃ bodhisatvānāṃ mahāsatvānāṃ ca anyeṣāṃ ca satvānāṃ śrāvakapratyekabuddhajñānābhiprāyāṇāṃ | avaropitakuśalamūlānāñ ca satvānān nirvāṇamārgasandarśanahetukānāṃ āsaṃgapratibhānas tathāgato rhan samyaksambuddho loke utpanna iti | saṃkhyā gacchati | sa yad bhāṣate | tat sarvvan tathā avitathā anyathā tasya devamanuṣyeṣu tathāgata iti nāma kṛtaṃ |

atha ca mañjuśrīḥ śabdo niścarati | devamanuṣyeṣu | yad uta tathāgata iti na punaḥ mañjuśrīs tathāgataḥ samvidyate | animitto maṃjuśrīs tathāgato nimittāpagato na deśastho na videśasthaḥ | abhūto 'nutpanno 'niruddhaḥ | tat khalu punar mañjuśrīḥ tathāgatapratibhāsaḥ | sadevakaṃ lokaṃ dharmeṇa saṃtarpayitvā saṃpravārayitvā ādikarmikāṇāṃ ca | bodhisatvānāñ ca-m anyeṣāñ ca sarvvabālapṛthagjanānāṃ nirvāṇavainayikānāṃ pūrvvakarmavipākena adarśanābhāso bhavati | teṣām evaṃ bhavati | parinirvṛtas tathāgata iti | na mañjuśrīs tathāgata utpadyate vā nirudhyate vā | anutpanno niruddho mañjuśrīs tathāgataḥ | ādiparinirvṛto mañjuśrīs tathāgato rhan samyaksambuddhaḥ| yathā mañjuśrīr udakārambaṇenābhūtasya meghasyānutpannāniruddhasyāsataḥ | meghaprajñapti sthitā loke megha iti evam eva mañjuśrīḥ dharmadeśanārambaṇena abhūtasya tathāgatasya anutpannāniruddhasyāsataḥ | ādita evājātasya nāmaprajñaptiḥ sthitā loke | tathāgato hin samyaksambuddha iti |

9
tadyathāpi maṃjuśrīr mahābrahmā anabhibhūr ddaśatrisāhasramahāsāhasravaśavarttī | divase divase sarvvadevanikāyān vyavalokayati | yāvac cāturmahārājikadevanikāyaparyantān | tena khalu punar mañjuśrīḥ samayena tasya mahābrahmaṇo daśatrisāhasramahāsāhasravaśavarttinaḥ sarvvadevānikāyāṃ vyavalokayataḥ | sarvvadevanikāyeṣu sarvvadevaputrāḥ svakasvakāṇ kāmakrīḍāratiparibhogāṃ tyaktvā sarvvatūryatāḍāvacarasaṃgītiṃ śamayitvā kāmakrīḍāratimanasikārotsṛṣtāḥ | sagauravāḥ | añjaliṃ pragṛhya mahābrahmāṇam animiṣaṃ vyavalokayanti | sa ca mahābrahmā sarvvadevanikāyeṣu muhūrttan darśanaṃ dadāti| te ca devaputrās tasmin samaye mahābrahmaloko papattim ākāṃkṣaṃti | mahābrahmalokopapattaye ca kuśalamūlāni pariṇāmayanti |

sa ca mañjuśrīr mahābrahmācyavamāno tato brahmavimānād anyam adhitiṣṭhati| mahābrahmāṇaṃ daśatrisāhasramahāsāhasravaśavarttinaṃ pūrvvapraṇidhānādhiṣṭhānena teṣāṃ ca devaputrāṇāṃ pūrvvakuśalamūlopacayena sa ca mañjuśrīr nirmitor mahābrahmā divase divase sarvvadevanikāyāṃ vyavalokayati| yāvac cāturmahārājakāyikadevanikāyāṃ tena khalu punar maṃjuśrīḥ svamayena sarvveṣu devanikāyeṣu sarvvadevaputrāḥ svakasvakāṃ kāmaṃkrīḍāratiparibhogāṃ tyaktvā sarvvatūryatāḍāvacarasaṅgītiḥ praśamayitvā kāmakrīḍāratima<>sikārotsṛṣṭāḥ sagauravāḥ | añjaliṃ pragṛhya mahābrahmāṇam animiṣaṃ vyavalokayaṃti sma| sa ca mahābrahmā sarvadevanikāyeṣu muhūrttan darśanaṃ dadāti| na ca sthānāc calati | te ca devaputrās tasmin samaye mahābrahmalokapapattim ākāṅkṣanti | brahmalokopapattaye ca kuśalamūlāni pariṇāmayanti |

na cātra mañjuśrī brahmā saṃcidyate | śūnyo yaṃ mañjuśrīr brahmā vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo ' bhāvo 'cintyo 'nimittaś cittamanovijñānāpagato 'nutpanno ' niruddhaḥ | atha ca mañjuśrīḥ sarvvadevanikāyeṣu darśanābhāso bhavati | tasyaiva mahābrahmaṇaḥ pūrvvakuśalamūlapraṇidhānādhiṣṭhānena teṣāṃ ca devaputrāṇāṃ pūrvvakuśalamūlopacayena | na ca mañjuśrīs teṣān devaputrāṇāṃ evaṃ bhavati| nirmito yam brahmā | śūnyo 'vaśiko 'bhūto 'nakṣaraḥ | aghoṣo 'deśo 'bhāvo 'cintyo 'nimittaḥ cittamanovijñānāpagataḥ | anutpanno 'niruddho veti | evam eva mañjuśrīs tathāgato py arhan samyaksambuddhaḥ śūnyo 'vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo'cintyo 'nimittaḥ | cittamanovijñānāpagataḥ | anutpanno 'niruddhaḥ | atha ca punar mañjuśrīs tathāgato rhan samyaksambuddhaḥ | pūrvvabodhisatvacaryāpraṇidhānādhiṣṭhānena ādikarmiṇāñ ca bodhisatvānāṃ sarvvaśrāvakapratyekabuddhayānasaṃprasthitānāṃ ca sarvabālapṛthagjanānāṃ sarvakuśalamūlādhiṣṭhānena lakṣaṇaśatasahasrālaṃkṛtas tathāgataḥ pratibimbam iva loke saṃdṛśyate | na ca sthānāc calati |

na ca mañjuśrīr ādikarmikāṇāñ ca bodhisatvānāṃ sarvvaśrāvakapratyekabuddhayānikānāṃ sarvvabālapṛthagjanānāñ caivam bhavati | śūnyas tathāgata 'vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo 'cintyo 'nimittaḥ cittamanovijñanāpagataḥ | anutpanno 'niruddho ceti | atha ca mañjuśrī tathāgatātmabhāvāl lakṣaṇaśatasahasrālaṃkṛtāt sarvvatathāgateryāpatheṣu śūnyeṣu nānāvidhivicitrāḥ nānādhimuktānāṃ satvānām mahādharmadeśanā niścarati | sā ca dharmadeśanā sarvvasatvānāṃ sarvopadravopāyāsokleśopa<>śāntaye samvarttate | tatra ca tathāgataḥ samayaḥ sarvvatro pekṣako nirvikalpo nnirvviśeṣaḥ| tad anenāpi te mañjuśrīḥ paryāyeṇaivam veditavyaṃ | anutpādo 'nirodha iti| tathāgatasyaitad adhivacanam iti |

10
atha khalu bhagavān tasyām velāyāṃm imā gāthe abhāṣat |
anutpādadharmāḥ satataṃ tathāgataḥ
sarvve ca dharmā sugatena sādṛśāḥ |
nimittagrāheṇa tu bālabuddhayo
asatsu dharmeṣu caranti loke || (1)

tathāgato hi pratibimbabhūtaḥ |
kuśalasya dharmasya anāśravasya |
na cātra tathatā na tathāgato'sti |
bimbām ca saṃdṛśyati sarvvaloke (2)

11
tadyathā mañjuśrīḥ sūryaraśmayo jambūdīpe pūrvvataram eva tāvan mahāśailendrarājānam avabhāsayanti tataḥ paścāc cakravāḍāna ma <>cakravāḍān avabhāsayanti | tataḥ paścād uccoccāṃ pṛthivīpradeśān avabhāsayanti| tataḥ paścād iha jambūdvīpe nimnāṃ pṛthivīpradeśān avabhāsāyanti | te ca mañjuśrīḥ sūryaraśmayo na kalpayanti <> vikalpayanti| na cintayanti | na vicintayanti | cittamanovijñānāpagatā mañjuśrīḥ sūryaraśmayaḥ| anutpannāniruddhā alakṣaṇā alakṣaṇā lakṣaṇāpagatāḥ | amanaskārā manaskārāpagatā aprapañcāḥ prapañcāpagatāḥ| aparihārā niḥparidāhāḥ | na orasthāḥ na parasthāḥ| na uccā na nīcāḥ| na baddhā na muktāḥ | na jñānavanto nājñānavanto na saṃkleśā na niḥkleśāḥ | na satyavādino na mṛṣāvādinaḥ | na tīre na nimne | na sthale na oghe | na tarkkavacarā nātarkkavacarāḥ | na rūpiṇo nārūpiṇah | atha ca punar mañjuśrīḥ pṛthivyāṃ uccanīcamadhyaviśeṣeṇa hīnamadhyotkṛṣṭāvabhāsasya cchayā vaicitryaṃ bhavati |

evam eva mañjuśrīḥ tathāgato py arhan samyaksambuddhaḥ | anutpanno 'niruddho 'lakṣaṇo lakṣaṇāpagataḥ | amanaskāro manaskārāpagataḥ| aprapañcaḥ prapañcāpagataḥ| aparidāho niḥparidāhaḥ na orastho na pārasthaḥ | na ucco na nīca | na baddho na muktaḥ| na jñānavān nājñānavān | na saṃkleśo na niḥkleśaḥ | na satyavādī na mṛṣāvādī| na avāre na pāre na tīre nātīre | na nimne nānimne | na sthale nāsthale | na oghe nānoghe | na sarvvajñe nāsarvvajñaḥ | na tarkko nātarkkaḥ | na <>cāro nāprācāraḥ| na samudācāro nāsamudācāraḥ | na smṛtimān nāsmṛtimān na cetano na niścetanaḥ| na mano nāmano na nirjāto nānirjātaḥ| na nāmo nānāmaḥ | na rūpo nārūpaḥ| na vyāhāro nāvyāhāraḥ| na prajñapyo nāprajñapyaḥ | na dṛśyo nādṛśyaḥ | na netrī | nānetrī| na mārgapraṇetā nāmārgapraṇetā na prāptaphalo nāprāptaphalaḥ | na kalpo nākalpaḥ| na kalpāpagato nākalpāpagataḥ |

atha ca punar mañjuśrīs tathāgatasūryamaṇḍalajñānāraśmayaḥ | traidhātuke anantamadhyadharmadhātvapratihataraśmyavabhāsapramuktāḥ prasṛtāś ca na raśmayaḥ | pūrvvataram eva mahāśailendrakalpādhyāśayānāṃ bodhisatvānāṃ kāye nipatanti | tataḥ paścāt pratyekabuddhayānasaṃprasthitānāṃ kāye nipatanti | tataḥ paścāc chrāvakayānasaṃprasthitānāṃ kāye nipatanti | tataḥ paścāt kuśalādhyāśayānāṃ yathāvimuktyānāṃ satvānāṃ kāye nipatanti | tataḥ paścād antaśo mithyātvaniyateṣu satvasantāneṣu kāye tathāgatasūryamaṇḍalaraśmayo nipatanti | teṣāṃ copakārībhūtā bhavanti| anāgatahetusaṃjananatayā samvarddhayanti ca kuśalair ddharmaiḥ tatra ca tathāga mañjuśrīḥ samaḥ sarvvatropekṣako nirvvikalpo narviśeṣaḥ | na punar mañjuśrīs tathāgatajñānasūryamaṇḍalasyaivaṃ bhavati | asyāhan satvasyodāraṃ dharman deśayiṣyāmi | asya na deśayiṣyāmīti | na tasyaivaṃ vikalpo bhavati | ayam udārādhimuktikaḥ satvaḥ | aya madhyādhimuktikaḥ | ayaṃ śrāvakayānādhimuktikaḥ | ayaṃ kuśalāśayaḥ| ayaṃ hīno mithyāśayaḥ iti |

na mañjuśrīs tathāgatajñānasūryamaṇḍalasyaivam bhavati | ayam udārāśayādhimuktikaḥ satvo sya mahāyānāṃ deśayiṣyāmi | aya madhyāśayādhimukto sya pratyekabuddhayānaṃ deśayiṣyāmi | ayaṃ śrāvakayānādhimuktikaḥ| asya śrāvakayānaṃ deśayiṣyāmi | kuśalākuśalāśayānāñ ca satvānām āśayaṃ viditvā viśodhayiṣyāmi | ṛjukāṃ dṛṣṭiṃ kariṣyāmi | yāvan mithyātvaniyatānām api satvānāṃ yathānurūpaṃ dharman deśayiṣyāmi | na tathāgatajñānasūryamaṇḍalaraśmyāvabhāsasyaivam vikalpo bhavati | tat kasya hetoḥ sarvvakalpavikalpaprapañcasamucchinnatvāt tathāgatajñānasūryamaṇdalaraśmyavabhāsasya | atha ca mañjuśrīḥ satvānāṃ kuśalāśayasantānavaicitryāt tathāgatajñānasūryamaṇḍalaraśmyavabhāsasya vaicitryaṃ bhavati |

12
tadyathā mañjuśrīr asti mahāsāgare sarvvābhiprāyaparipūraṇaṃ nāma mahāmaṇiratnaṃ tad dhvajāgrāvabaddhaṃ | yasya satvasya yādṛśo abhiprāyo bhavati | tādṛśaṃ tataḥ śabdan niraścarantaṃ satvāḥ sajānanti | tac ca mahāmaṇiratnaṃ na kalpayati | na vikalpayati| na cintayati | na vicintayati| acintyaṃ niścintyaṃ | cittamanovijñānāpagataṃ | evam eva mañjuśrīs tathāgataḥ | na kalpayati | na vikalpayati | na cintayati| na vicintayati | na cintyo niścintyaḥ | cittamanovijñānāpagataḥ | agrāhaḥ| aparyavagrāhaḥ| aprāptaḥ aprāptavyaḥ | praṇunnaḥ| pratyekasatyaḥ praṇunnarāgaḥ | praṇunnadoṣaḥ praṇunnamohaḥ | na satyo na mṛṣā | na nityo nānityaḥ | na prabho nāprabhoḥ | na loko nālokaḥ | avitarkko avicāraḥ | anutpanno 'niruddhaḥ |

acintyaḥ 'pracintyaḥ | asvabhāvaḥ asvābhāvyaḥ| abhāvaśūnyaḥ | anāyūhaḥ | aniryūhaḥ| anabhiniveśyaḥ| avyavahāraḥ | vyavahārasamucchedaḥ | anānando nirānandaḥ| nadisamudghātaḥ | asaṃkhyātaḥ| saṃkhyāpagataḥ | agatir agatigāmī | sarvvagatisamucchinnaḥ | sarvvavyāhārasamucchinnaḥ | adṛśyaḥ | anālokyaḥ | agrāhyo nāvakāśaḥ | nānavakāśo na paśyo na nirdeśyo na sāmagrī na visāmagrī | na vikalpito nāvikalpitaḥ avi <>pitaḥ | asaṃdarśitaḥ | asaṃkliṣṭaḥ | apariśodhanārhaḥ | nā nāma rūpan na nimittaṃ | na karma na karmavipākaḥ | nātīto nānāgato na pratyutpannaḥ | niḥkiñcannaḥ | araṇaḥ | anakṣaraḥ | aghoṣaḥ | ghoṣasamatikrāntaḥ | arutaḥ | alakṣaṇaḥ| sarvvalakṣaṇāpagataḥ | nādhyātmyaṃ | na bahirddhā nobhayam antareṇopalabhyate| atha ca mañjuśrīs tathāgatajñānaratnam adhyāśayapariśuddhaṃ mahākaruṇādhvajāgrāvabaddhaṃ | tato yo yathāśayādhimuktaḥ satvaḥ | sa tathā dharmadeśanāṃ niścarantīṃ saṃjānāti | tatra ca tathāgataḥ samaḥ sarvvatropekṣako nirvikalpo nirviśeṣaḥ |

13
tadyathā mañjuśrīḥ pratiśrutkām yarutavijñaptito niścarantīm satvāḥ sañjānanti | sā ca nātitā nānāgatā na pratyutpannāḥ | nādhyātmāṃ bahirddhā | nobhyam antareṇopalabhyate | notpannā | na niruddhā | nocchinnā | na śāsvatā | na jñānavatī| nājñānavatī na prajñā nāprajñā | na vidyā nāvidyā | na vimuktir nnāvimuktiḥ | na sāvadyā na niravadyā | na smṛtir nnāsmṛtiḥ | na sthānavatī | nāsthānavatī | na niṣadyā nāniṣadyā | na pṛthivīdhātur nnābdhātuḥ | na tejodhātur na vāyudhātuḥ | na saṃskṛtā | nāsaṃskṛtā | na niḥprapaṃcā saprapañcā | na dṛśyā nādṛśyā | anakṣarā | anakṣarāpagatā | aghoṣā ghoṣasamatikrāntāḥ | atulān tulanāsamatikrāntā | alakṣaṇā lakṣaṇāpagatā | na śāntir nnāśāntiḥ | na dirghā na hrasvā| na cetanā nācetanā | na caityā nācaityā | na lokyā nālokyā | darśanasvabhāvena śūnyāsmṛtir amanasikārā | avitarkkā | avicārā | cittamanovijñāpagatā | sarvvatra samā nirvikalpā | nirviśeṣā tryadhvasamatikrāntā | atha ca mañjuśrīḥ pratiśrutkā nānārutaghoṣā nānādhyāśayānāṃ satvānāṃ nānārutaghoṣavijñaptito niścarati | tāṃś ca satvā tathaiva saṃjānanti |

evam eva mañjuśrīs tathāgato rhan samyaksambuddho nātīto nāgato na pratyutpannaḥ | nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate | notpanno na niruddho noccinno na śāsvataḥ| na jñānavān nājñānavān aprajñāvān nāprajñāvāṃ | na vidyā nāvidyā | na vimuktir nnāvimuktiḥ | na sāvadyo na niravadyaḥ | na smṛtimāṃ | nāsmṛtimāṃ| na sthānavān nāsthānavān | na niṣadyo nāniṣadyaḥ | na pṛthivīdhātu nabdhātu na tejodhātu <> na saṃskṛto nāsaṃskṛtaḥ | na prapañco nāprapañcaḥ | na ruto nārutaḥ| na dṛśyo nādṛśyaḥ | anakṣaraḥ | aghoṣaḥ | ghoṣasamatikrāntaḥ | atulas tulāsamatakrāntaḥ | alakṣaṇo lakṣaṇāpagataḥ | na śānto nāśāntaḥ | na dirgho na hrasvaḥ | na cetano nācetanaḥ | na caityo nācaityaḥ | na lokyo nālokyaḥ |darśanasvabhāvena śūnyaḥ | asmṛtyamanasikāraḥ | avitarkko 'vicāraḥ | cittamanovijñānāpagataḥ |sarvvatra so nirvikalpaḥ | nirviśeṣaḥ | tryadhvasamatikramaḥ | atha ca mañjuśrīr nānāvimuktāḥ satvāḥ | nānādhyāśayavijñaptitaḥ | tathāgatavācan niścarantī saṃjānanti |

14
tadyathāpi mañjuśrīḥ pṛthivīn niśṛtya pṛthivīṃ pratiṣṭhāya sarvvatṛṇagulmauṣadhivanaspatayo vṛddhiṃ viruḍhiṃ vaipulyatām āpadyante| na mañjuśrīḥ pṛthivī kalpayati | na vikalpayati | sarvvatra samā nirvikalpāni nirvviśeṣāḥ niścintāś cittamanovijñānāpagatāḥ | evam eva mañjuśrīs tathāgatan nisṛtya tathāgataṃ pratiṣṭhāya sarvvasatvānāṃ sarvvakuśalamūlāni vṛddhim virūḍhiṃ vaipulyatām āpadyante | śrāvakayānikānām vā pratyekabuddhayānikānāṃ vā| mahāyānikānām vā | anyeṣām vā carakaparivrājakanirganthaprabhṛtīnāṃ sarvatīrthyāyatanānāṃ | kuśalamūlāni yāni cānyāny antaso mithyātvaniyatānāṃ kuśalamūlāni | sarvāṇi tāni tathāgataṃ nisṛtya tathāgatam pratiṣṭhāya vṛddhiṃ virūḍhiṃ vaipulyatām āpadyante | na ca mañjuśrī <> tathāgataḥ kalpayati | na vikalpayati| sarvvakalpavikalpārambaṇamanasikārocchinno mañjuśrīs tathāgato rhan samyaksaṃbuddhaḥ | cittamanovijñānāpagataḥ | atarkkaḥ | atarkkāvacaraḥ | adṛśyaḥ | anālokyaḥ | acintyaḥ acintanīyaḥ | amanasikāro niścintaḥ| cittamanovijñānāpagataḥ | samaḥ sarvvatropekṣako nirvikalpo nirviśeṣaḥ|

15
tadyathā mañjuśrīḥ ākāśaṃ sarvvatra samaṃ nirvikalpaṃ nirviśeṣam anutpannam aniruddhaṃ nātītaṃ nā<> gataṃ na pratyutpannam alakṣyam aprapañcam anirūpya nidarśanaṃ | avijñapanīyaṃ | asaṃsparśam aniketamantalyaṃ | tulāsamatikrāntaṃ | anupamaṃ | upamāsamatikrāntaṃ | apratiṣṭham agrāhyaṃ | cakṣuḥpathasamatikrāntaṃ | cittamanovijñānāpagatam anakṣaraṃ | aghoṣaṃ amanasikāraṃ | anāyūham aniryūhaṃ | anukṣepāprakṣepaṃ | vākpathasamatikrāntam | sarvvatrānugatam apratiṣṭhitaṃ | atha mañjuśrīḥ satvāḥ saṃsthānasya hīnamadhyotkṛṣṭatayā ākāśaṃ hīnotkṛṣṭaṃ saṃjānanti |

evam eva mañjuśrīs tathāgato py arhan samyaksabuddhaḥ |sarvvatra samo nirviśeṣo anutpanno 'niruddhaḥ | nātito nāgato na pratyutpannaḥ | alakṣyo aprapañcaḥ | arūpy anidarśano avijñaptikaḥ | asparśo 'niketaḥ | atulas tulāsamatikrāntaḥ | anupama upamāsamatikrāntaḥ | apratiṣṭhītaḥ | agrāhyaḥ | cakṣuḥpathasamatikrāntaḥ | cittamanovijñānāpagataḥ | alakṣaṇaḥ | anakṣaraḥ | aghoṣo manasikāraḥ | anāyūhāniryūhaḥ | anikṣepo 'prakṣepaḥ | vākpathasamatikrāntaḥ | sarvvatrānugato nupraviṣṭaḥ | atha ca mañjuśrīḥ ye hīnamadhyotkṛṣtāśayāḥ satvāḥ te hīnamadyotkṛṣṭan tathāgataṃ paśyanti | na ca mañjuśrīs tathāgatasyaivam bhavati | ayaṃ hīnādhyāśayādhimuktaḥ satvaḥ | asya satvasya hīnāṃ rūpakāyapariniḥpattin darśayiṣyāmi | aya madhyāśayādhimuktaḥ satvaḥ | asya madhyamāṃ rūpakāyavarṇṇapariniṣpattin darśiyiṣyāmi | ayam udārāśayādhimuktaḥ | satvo sya udārāṃ rūpakāyavarṇṇapariniṣpattin darśayiṣyāmi |

evam eva mañjuśrīḥ dharmadeśanāyām anugatavyama| na ca mañjuśrīs tathāgatasyaivaṃ bhavati | ayaṃ hīnādhimuktaḥ satvaḥ | asya satvasya hīnāṃ śrāvakayānakathāṇ kariṣye | aya madhyāśayādhimuktaṃ | satvaḥ | asya satvasya pratyekabuddhayānakathāṃ kariṣye | ayam udārāśayādhimuktaḥ satvaḥ | asya satvasya mahāyānakathāṇ kariṣye | na mañjuśrīs tathāgatasyaivam bhavati | ayam udārādhimuktaḥ satvaḥ | asya satvasya dānakathāṃ kariṣye | evaṃ śīlaṃ kṣāntiṃ vīryan dhyānañ ca | na mañjuśrīs tathāgatasyaivam bhavati| ayaṃ prajñāpāramitādhimuktaḥ satvaḥ | asya satvasya prajñāpāramitāṃ kathāṃ kathayiṣye | naivaṃ maṃjuśrīs tathāgatasyaivam bhavati | tat kasmād dhetoḥ | tharmakāyo mañjuśrīs tathāgataḥ | atyantānutpanno mañjuśrīs tathāgataḥ|

16
na mañjuśrīs tathāgatasya nāmarūpanirūktyānusāri vijñānaṃ pravarttate | na mañjuśrīs tathāgataḥ kalpayati| na vikalpayati | kṣaṇiko hi maṃjuśrīs tathāgataḥ | akṣayalakṣaṇaḥ | akṣayakoṭībhūtakoṭīniyataḥ | sarvadharmasamatākoṭī mañjuśrīs tathāgato rhan samyaksabuddhaḥ samaḥ sarvvatra nirvikalpo nirviśeṣaḥ | na hīno na madhyo notkṛṣṭaḥ | evam eva mañjuśrīḥ samāḥsarvadharmāḥ | nirvvikalpā nirviśeṣāḥ | na hīnā na madhyā notkṛṣtāḥ | tat kasmād dhetoḥ | anupalabdhitvāt sarvvadharmāṇāṃ | yā mañjuśrīr anupalabdhiḥ sarvvadharmāṇāṃ sā samatāḥ | yā samatā sthitā yo sthitā sā 'calanatā | yā 'calanatā sā 'niśrayatā |

aniśritasya sarvvadharmeṣu nāsti cittapratiṣṭhānaṃ | apratiṣṭhitacittasyānutpattir ājāyate | evaṃ darśinaś ca| viparyastāc cittacaitasikā na pravarttante | yaś cāviparyastacittaḥ | sa yathāvāvatprāpto bhavati | yathāvatprāpto na prapañcayati | aprapañcayata pracāro nāsti | yadā na pracarati tadā na saṃcarati | yadā na saṃcarati tadā na visarati | avisaraṃ dharmatān na virodhayati | dharmatāṃ avirodhayaṃ sarvvatrānulomo bhavati | sarvvatrānulomo dharmaprakṛter na calati | dharmaprakṛter acalaṃ dharmapra<> tiprāpto bhavati | dharmaprakṛtiprāpto na kiñcit prapañcayati | tat kasya hetoḥ | pratyayahetujanitatvāt |

yaḥ pratyayahetujanitaḥ so tyantājātaḥ | yaś cātyantājātaḥ | sa nniyāmaprāptaḥ | yaś ca niyāmaprāptaḥ |sa sarvadharmamanasikāraiḥ | sārddhan na samvasati | yadā sarvvadharmamanasikāraiḥ sārddhan na saṃvasati |tadā na samvāśyo na bhavati | yadā samvāśyo na bhavati| tadā na bhavati | na vibhavati | yadā na bhavati | na vibhavati | tadā sthito dharmmaprāpto bhavati | yadā yoniṣodharmaprayukto bhavati | yoniśodharmaprayuktasya na kaścid dharmo sti yo na buddhadharmaḥ | tat kasya hetoḥ śūnyatānubodhatvāt | yaś ca śūnyatānubodhaḥ sa bodhiḥ | sa evaṃ śūnyatānimittāpraṇihitānabhisaṃskārāniketāsaṃbhavāgrāhyā 'nalayāvabodhād bodhiḥ bodhiś ca yoniśoprayogaḥ|

yoniśoprayogaḥ | yoniśaḥ prayoge nāmocyate | anupekṣāprakṣepaḥ | akāravikāraprayogaḥ| asaṃbaddhaḥ aprayuktaprayogaḥ anekatvānānātvaprayogaḥ | anāgataprayogo yoniśaḥ prayogaḥ | na tata praogo na pramāṇaṃ | na phalasākṣātkriyāṃ | tat kasya hetoḥ | prakṛtiprabhāsvaraṃ cittan tac cāgantukair upakleśair upakliśyate | na ca prakṛtiḥ saṃkliśyate | yā ca prakṛtiprabhāsvaratāḥ | sā asaṃkleśatā| yā cāsaṃkleśatā | tatra pratipakṣo nāsti | yena pratipakṣeṇa kleśaprahāṇaṃ syāt| tat kasya hetoḥ | na śuddhaḥ śudhyati| ṣuddha eva saḥ | yaś ca śuddhaḥ | so nutpādaḥ | yaś cānutpādaḥ | so 'ninditaḥ | yaś cāninditaḥ | sa nandīprahāṇaṃ tatra sarvvasnehān nirudhyaṃte| yatra sarvvasnehā nirudhyante | so nutpādaḥ | yaś cānutpādaḥ sa bodhiḥ |

17
yā bodhiḥ | sā samatāḥ yā samatā sā tathatā tathātāpratiṣṭhitāś ca sarvvadharmāḥ saṃskṛtāsaṃskṛtāś ca yā ca tathātā na tatra saṃskṛtaṃ nāsaṃskṛtaṃ | na dvāprajñaptiḥ | yatra na saṃskṛtaṃ nāsaṃskṛtaṃ na dvayaprajñaptiḥ| sā tathatā yā tathatā sā ananyatathatā | yā ananyatathatā sā avikāratathatā| yā cāvikāratathatā | sā anāgatatathatā || yā ca anāga tatathatā | sā avitathatā | yā ca avitathatā | sā yathāvattathatā | yā yathāvattathatā | sā na jātutathatā | yā na jātutathatā |sā na saṃkiśyate | na virudhyate yā naṃ saṃkliśyate | na virudhyate | sā notpadyate | na nirudhyate |yā notpadyate | na nirudhyate | sā nirvāṇena samā | yā nirvāṇena samā sā na saṃsarati| na parinirvāti | yā na sansarati | na parinirvāti | sā nātītā nānāgatā na pratyutpannā | yā nātītā nānāgatā na pratyutpannā | sa na hīnā na madhyā notkṛṣṭā | yā na hīnā na madhyā notkṛṣṭā sā tathātā | tathatā nāmocyate | tatvārthādhivacanam etat tatvam ucyate | tathātvaṃ tathatvam ucyate | tathaiva tathatā cātmā cādvayam etad advaidhīkāraṃ | yaś cādvayārthaḥ sa bodhiś cāvabodhārthaḥ |

artha ucyate | trivimokṣamukhapraveśaṃ jñānaṃ | sarvvadharmanirddeśeṣu jñānam ucyate| tryadhvasamatāvatāra sarvvadharmeṣv asaṃbhedārthaś ca | sarvvadharmāṇāṃ | ayam ucyate arthaḥ | aruto 'nabhilāpyaḥ | adhyāhāraḥ | vyāhārasamucchinnaḥ | jñānam ucyate | yad arthānugamajñānaṃ vijñānānugamaṃ ca idam ucyate jñānaṃ | artha ucyate | yat tatvārthajñānena vijñānānugamajñāne ca | nītārthatā sā eva dharmatā yā | yā ca dharmatā so 'rthaḥ | yārthānugamajñānena vijñānānugamajñānena | nītārthānugamajñānena ca | dharmatā dharmasthititā dharmaniyāmatā sā dharme ṇa pravarttate | yā dharmasyāpravṛttiḥ | yā cārthavyaṃjanasamatā sādvayārthe samā | yā ca samatā so 'rthaḥ | sā cārthajñānena samatā sā advayamukhapraveśena jñānasamatā | nītārthena neyārthasamatā samānārthā | sā śūnyatā samānārthena pudgalasamatā samā pudgalasamatayā | dharmasamatā samā | dharmasamatayā vimuktisamatā samā | vimuktisamatayā cānubodho bodhiḥ |

18
rūpasaṃṅgasaṃyuktānā mañjuśrīś cakṣuḥ saṃgaḥ | rūpacakṣuḥprakṛtijñānam asaṅgaḥ | dṛṣtiśaṃgasaṃyuktānāṃ svakāyaṃ saṃgaḥ | sarvvadṛṣṭikṛtānāṃ svakāyaprakṛtiśūnyatā | jñānam asaṅgaḥ | ayoniśomanaskārasaṅgasaktānāṃ dharmaloka saṃgaḥ | yoniśomanaskāradharmapratyavekṣā| prakṛtiśūnyatā | svabhāvaśūnyatā | jñānam asaṃgaḥ | vicikitsāmalasaṅgasaktānāṃ mokṣaḥ saṃgaḥ | adhimuktivimuktiyathābhūtajñānam asaṅgaḥ | kauśīdyamalasaṃgasaktānāṃ adhigamadṛṣṭavīryatā saṅgaḥ | yathādharmāṇām anubodhaḥ saṅgaḥ nīvaraṇasaṅgayuktānāṃ bodhyaṅgāni saṅgaḥ | anāvaraṇajñānavimokṣa saṃgaḥ | prakṛtipariśuddhāḥ sarvvadharmāḥ | hetupratyayasā magryā pravarttante | tatra bodhisatvena saṃkleśahetuḥ | vyavadānahetuś ca parijñātavyaḥ | saṃkleśahetuviśuddhyā ca | vyavadānaviśuddhyā ca na sthātavyaṃ |

ātmasamutthānaṃ ca | saṃkleśasya hetuḥ | nairātmyadharmāvatārakṣāntir vyavadānasya hetuḥ | ahaṃkāramamakāradṛṣṭi saṃkleśasya hetuḥ | adhyātmopaśamo bahirvāpacāraś ca | vyavadānasya hetuḥ | kāmavyāpādavihinsāvitarkkaḥ | saṃkleśasya hetuḥ | aśubhāmaitrī | karuṇāmuditopekṣāpratītyadharmāvatārakṣāntiḥ | vyavadānasya hetuḥ | catvāro viparyāsāḥ | saṃkleśasya hetuḥ | catvāri samyaksmṛtyupasthānāni vyavadānasya hetuḥ | pañca nīvaraṇāni saṃkleśasya hetuḥ | pañcendriyāṇi vyavadānasya hetuḥ | ṣaḍ āyatanāni saṃkleśasya hetuḥ | ṣaḍ anusmṛtayo vyavadānasya hetuḥ | saptāsadharmāḥ | saṃkleśasya hetuḥ|| sapta bodhyaṅgāni vyavadānasya hetuḥ | aṣṭa mithyātvāni saṃkleśasya hetuḥ|| aṣṭau samyaktvāni vyavadānasya hetuḥ| navāghātavastūni saṃkleśasya hetuḥ | navānupūrvvavihārasamāpattayo vyavadānasya hetuḥ| daśākuśalāḥ karmapathāḥ saṃkleśasya hetuḥ| daṣa kuśalāḥ karmapathā vyavadānasya hetuḥ| saṃkṣiptena sarvve akuśalā manaskārāḥ saṃkleśasya hetuḥ| sarvve kuśalāḥ manaskārāḥ vyavadānasya hetuḥ|

tatra yaḥ saṃkleṣasya hetuḥ | yaś ca vyavadānasya hetuḥ | sarvve te dharmāḥ prakṛtiśūnyāḥ niḥsatvā nijīvā niṣpoṣā niḥpuruṣā niḥpudgalāḥ | asvāmikā aparigrahāḥ | nirvyāpārāḥ māyopamāḥ | alakṣaṇāḥ | ādhyātmopaśāntāḥ | yaś cādhyātmopaśamaḥ | sa praśamaḥ | yaḥ praśamaḥ | sā prakṛtine yā prakṛtiḥ | so 'nupalambhaḥ | yo 'nupalambhaḥ | so 'nilayaḥ | yaś cānilayaḥ || tat khaṃ | khaṃ cākāśaṃ sa ākāśasamāt sarvvadharmāṃ prajānāti | samkleśavyavadānena ca vyavaharati | na cākāśadharmatām vijahāti | tat kasmād dhetoḥ | na kaścin mañjuśrīḥ dharmaḥ samvidyate | yasyotpādo nirodho vā bhavet |

19
mañjuśrīr āha | tat katham bhagavan tathāgatena bodhiḥ prāptā bhagavān āha | amūlā apratiṣṭhānāṃ mañjuśrīḥ tathāgatena bodhiḥ prāptā | maṃjuśrir āha| tatra katamad bhagavaṃ mūlaṃ katamat pratiṣṭhānaṃ | bhagavān āha| satkāyo maṃjuśrīr mūlaṃ abhūtaparikalpaḥ pratiṣṭhānaṃ | tat tathāgatena mañjuśrīr bodhisamatayā sarvvadharmasamatā jñātā tasmād ucyate| mañjuśrīr amūlā apratiṣṭhānā tathāgatena bodhir abhisaṃbuddheti |

20
bodhir mañjuśrīḥ śāntā copaśāntā ca | tatra katamaḥ śamaḥ katamaḥ upaśamaḥ | adhyātmaṃ śamaḥ | bahirddhopaśamaḥ | tat kasmād dhetoḥ cakśur mañjuśrīḥ śūnyam ātmanā cātmīyena ca | prakṛtir asyaiṣā ayam ucyate śama iti | sa cakśuḥ śūnyam iti parijñāya rūpeṣu na dhāvati tenocyate| upaśama iti| evaṃ śrotraṃ śūnyam ātmanā cātmīyena ca prakṛtir asyaiṣā ayam ucyate śama iti | sa sotraṃ śūnyam iti parijñāya śabdeṣu na dhāvati| tenocyate | upaśama iti| ghrāṇaṃ śūnyam ātmanā cātmīyena prakṛtir asyaiṣā ayam ucyate śama iti sa ghrāṇaṃ śūnyam iti | parijñāya gandheṣu na dhāvati tenocyate| upasama iti| jihvā śūnyā ātmanā cātmīyena ca prakṛtir asyaiṣā tenocyate upaśama iti| sa jihvā śūnyeti parijñāya raseṣu na dhāvati | tenocyate upaśama iti| kāyaḥ śūnyam ātmanā cātmīyena ca prakṛtir asyaiṣā ayam ucyate śama iti| sa kāyaṃ śūnyam iti parijñāya spraṣṭavyeṣu na dhāvati| tenocyate upaśama iti| mano mañjuśrīḥ śūnyam ātmanā cātmīyena ca prakṛtir asyaiṣā ayam ucyate sama iti manaḥ śūnyam iti parijñāya dharmeṣu na dhāvati| tenocyate upaśama iti |

21
bodhir mañjuśrīḥ prakṛtiprabhāsvarāḥ | cittaprakṛtiprabhāsvaratayā tena kāraṇenocyate | prakṛtiprabhāsvareti | yā sā prakṛti sā asaṃkliṣṭā ākāśasamā | ākāśaprakṛti ākāśasamavasaraṇā ākāśopamā atyantaprabhāsvarā prakṛtiḥ |

22
bodhir mañjuśrīr anāyūhā | aniryūhā | tatra katamaḥ anāyūhatā | katamā 'niryūhatā | anāyūhaḥ | tenocyate | agrahaḥ sarvvadharmāṇāṃ | aniryūhocyate | anutsargaḥ sarvvadharmāṇāṃ | tatra mañjuśrīḥ tathāgataḥ | anāyūhaḥ | aniryūhaḥ | mogham avatārṣīt| tathā cāvatāṣīt yathā tathatāyā natera na pāraṃ samanupaśyati | iti hy apārapāravigatāḥ sarvvadharmāḥ tathāgatenābhisabuddhā tena tathāgata ity ucyate |

23
bodhi mañjuśrīr animittānārambaṇā | tatra katāmā animittatā katamā anārambaṇatā | cakṣurvvijñānānupalabdhir mañjuśrīḥ | animittatā | rūpasyāsamanupaśyanatā| anārambaṇatā śrotravijñānānupalabdhir animittatā śabdāśravaṇatā anārambaṇatā ghrāṇavijñānānupalabdhir animittatā gandhāghrāṇatā | anārambaṇatā | jihvāvijñānānupalabdhir animittatā| rasāsvādanatā | anārambaṇatā | kāyavijñānānupalabdhir animittatā | spraṣṭavyāspṛśaṇatā anārambaṇatā | manovijñānānupalabdhir animittatā| dharmavijñānatā anārambaṇatā| ayam mañjuśrīḥ āryāṇāṃ gocaraḥ | yas traidhātuke agocaraḥ | ayam mañjuśrīr āryāṇāṃ gocaraḥ |

24
bodhir mañjuśrī nātītā nānāgatā na pratyutpannā | tryadhvasamā trimaṇḍalaparicchinnā | tatra katamo mañjuśrīḥ trimaṇḍalaparicchedaḥ | yad atīte cittaṃ nopalabhyate | anāgate vijñānaṃ na dhāvati | na pratyupanne manaskāro pravarttate | sa cittamanovijñānāpratiṣṭhito na kalpayati| na vikalpayati| anavakalpayann avikalpayan nātītaṃ karoty anāgata manyate | pratyutpannaṃ na prapañcayati|

25
bodhir mañjuśrī aśarīrā asaṃskṛtā | tatrāśarīratā maṃjuśrīr yā na cakṣurvijñānavijñeyā | na śrotra na ghrāṇa na jihvā na kāya na manovijñānavijñeyā | yan maṃjuśrīr nna cittamanovijñānavijñeyā| tad asaṃskṛtam asaṃskṛtam ucyate| yatra notpādo na sthitir na vyayaḥ | tad ucyate tṛrimaṇḍalapariśuddham asaṃskṛtaṃ yathaivāsaṃskṛtas tathaivan saṃskṛtaṃ boddhavyaṃ | tat kasya hetoḥ | sarvadharmāṇāṃ yaḥ svabhāvaḥ sa asvabhāvaḥ tatra nāsti dvayam iti |

26
bodhir mañjuśrīḥ abhedapadam etat| tatra katamo bhedaḥ katamat padaṃ | asaṃjñā abhedaḥ | tathatā padaṃ | apratiṣṭhānam abhedo dharmadhātuḥ padaṃ | nānātvam abhedo bhūtakoṭi padaṃ | anilaṃbho bhedaḥ | acalanatā padaṃ śūnyatā abhedaḥ | animitta padaṃ avitarkkāṇāṃ bhedaḥ | apraṇihitaṃ padaṃ aprārthanā abhedaḥ niḥsatvatā padaṃ | satvasvabhāvo abhedaḥ | ākāśa padam anupalambho bhedaḥ | anutpāda padaṃ | anirodho bhedaḥ | asaṃskṛtaṃ padaṃ | apracāro bhedaḥ | bodhi padaṃ vyupaśamo bhedaḥ | nirvāṇa padam anabhinirvṛttir abhedaḥ | ajātiḥ padaṃ

27
bodhir mañjuśrī na kāyenābhisambudhyate | na cittena tat kasmād dhetoḥ | jaḍo kāyo mañjuśrī niśceṣṭaḥ acetanaḥ | tṛṇakāṣṭhaḥ | kuḍyaloṣṭapratibhāsopamaḥ | cittañ ca māyopamaṃ riktaṃ tuccham abhūtaṃ | asaṃskṛtaṃ yo maṃjuśrīr evaṃ kāyasya cittasya cā'vabodhaḥ | ayam ucyate mañjuśrīr bodhiḥ vyavahāram upādāyā na punaḥ paramārthataḥ | tat kasmād dhetor na mañjuśrīr bodhiḥ kāyena vā cittena vā dharmeṇa vā adharmeṇa vā bhūtena vā | abhūtena vā satyena vā mṛṣā vā vacanīyā

28
avacanīyā mañjuśrīr bodhiḥ | sarvadharmaiḥ tat kasmād dhetoḥ na maṃjuśrīr bodhiḥ kiñcit sthānaṃ yena ca vyavahāraṃ gacchet | yathā mañjuśrīr ākāśasthānam asaṃskṛta anutpannam aniruddha vacanīyaṃ tathā maṃjuśrīr bodhiḥ asaṃskṛtā asthānā anutpannā aniruddhā avacanīyā yathā mañjuśrīr bhūtaṃ parigaveṣyamāṇaṃ | sarvvadharmair avacanīyaṃ | evam eva maṃjuśrīr bodhiḥ bhūtā parigaveṣyamāṇā sarvvadharmair avacanīyā tat kasmād dhetor na mañjuśrīr bhūte vacanaṃ saṃvidyate| anutpannoniruddhatvāt |

29
bodhir mañjuśrīr agrāhyā anālayā tatramaṃjuśrīḥ katamā agrāhyatā | katamā anālayatā | cakṣuḥparijñā mañjuśrīr agrāhyatā rūpānupalabdhir anālayā | śrotraparijñā agrāhyā śabdānupalabdhiḥ | anālayatā | ghrāṇaparijñār agrāhyatā śabdānupalabdhir anālayatā jihvāparijñā agrāhyatā| rasānupalabdhir anālayatā kāyaparijñā agrāhyatā | evan tathāgatenāgrāhyā anālayā bodhir abhisaṃbuddhā abhisaṃbudhya cakṣuḥṣo nugrahāyā rūpānupalabdhitaś cakṣurvijñānaṃ na pratiṣṭhitaṃ | śrotrānugrahāya śabda-m-anupalabdhitaḥ | śrotravijñānaṃ na pratiṣṭhitaṃ | ghrāṇānugrahāya gandhānupalabdhito ghrāṇavijñānaṃ na pratiṣṭhitaṃ | jihvānugrahāya rasānupalabdhito jihvāvijñānaṃ na pratiṣṭhitaṃ | kāyānugrahāya spraṣṭavyānupalabdhitaḥ | kāyavijñānaṃ na pratiṣṭhitaṃ | manonugrahāya | dharmānupalabdhito manovijñānaṃ na pratiṣṭhitaṃ | manonugrahāya| dharmānupalabdhito manovijñānaṃ na pratiṣṭhitaṃ | tenāpratiṣṭhitavijñānas tathāgato rhan samyaksambuddha iti| saṃkhyāṃ gacchati |

catvārīmāni mañjuśrīḥ satvānāṃ cittapratiṣṭhāni| katamāni catvāri yad uta rūpan satvānāṃ cittasya pratiṣṭhānaṃ | evam vedanāsaṃjñāsaṃskārāḥ maṃjuśrīḥ satvānāṃ cittasya pratiṣṭhānaṃ tāni khalu punar imāni| mañjuśrīḥ catvāri cittasya pratiṣṭhānāni| tathāgatena anutpannāny aniruddhānīti jñātāni |

30
bodhir iti| mañjuśrīḥ śūnyatāyāḥ | etad adhivacanaṃ | yayā śūnyatayā mañjuśrīr bodhiḥ śūnyā tayā śūnyatayā mañjuśrīḥ sarvadharmāḥ śūnyā te tathāgatena | yathaiva śūnyās tathaivābhisaṃbuddhāḥ | na maṃjuśrīḥ śūnyatayā śūnyatābhisaṃbuddhāḥ | api tu khalu punar mañjuśrīr ekanayam etad yad uta śūnyatā vā bodhir vā yatra mañjuśrīr na śūnyatā | na bodhiḥ | na tatra mañjuśrī kiñci dvayam | yena dvayena śūnyatā vā | bodhir vvā dvidhākriyate | tat kasmād dhetoḥ advayā mañjuśrīḥ sarvvadharmā alakṣaṇā advaidhīkārāḥ | anātmāne nimittā | cittamanovijñānāpagatā | anutpannā aniruddhāḥ | anācārāḥ | apracārā asamudācārāḥ | anakṣarāḥ | aghoṣāḥ |

yat punar ucyate | mañjuśrī śūnyam iti| anabhiniveśagrāhasyaitad adhivacanaṃ | na punar atra mañjuśrīḥ paramārthataḥ | kaścid dharma upalabhyate | yaḥ śūnyam ity ucyate | yathā mañjuśrīr ākāśasam ākāśa ity ucyate | avacanīyam ākāśam evam eva maṃjuśrīḥ śūnyaṃ śūnyam ity ucyate | avacanīyeṣu śūnyeṣu praveśaḥ | sarvvadharmāṇāṃ anāmakā maṃjuśrīs sarvvadharmānām ataś ca vyākriyaṃte | na mañjuśrīr nnāma na deśasthaṃ tathābhisaṃbuddhāḥ tathāgatena| nāmnā yo dharmo bhilapyate so pi dharmo na deśastho na pradeśastho evam ete mañjuśrīḥ sarvvadharmās tathāgatena jñātā ādita evājātā 'nutpannā aniruddhāḥ | alakṣaṇāḥ cittamanovijñānāpagatāḥ | anakṣarāḥ | aghoṣāḥ | yathā jñātās tathaivādhimuktāḥ | na mañjuśrīr buddhādhimucyate |

31
bodhir mañjuśrīr ākāśasamā | ākāśaṃ ca na samaṃ na visamaṃ | bodhir api na samā na viṣamā | tat kasmād dhetoḥ | yasya mañjuśrīḥ dharmasya na bhūtāpariniḥpatti nāsau samo nā viṣamo vā vaktavya iti hi mañjuśrīs tathāgatena sarvvadharmāḥ samāḥ | aviṣamāḥ | abhisaṃbuddhāḥ | tathā cābhisaṃbuddhā | athā aṇur api na samīkṛto na viṣamīkṛtaḥ | yādṛśā eva te dharmāḥ tādṛśā eva vijñātāḥ | bhūtajñānena katamac ca maṃjuśrīḥ sarvvadharmāḥ anutpannāniruddhāḥ abhūtvā bhavanti| abhūtvā ca prati vigacchanti | te cāsvāmikāḥ | aparigrahā sambhavanti | asvāmikā aparigrahāś ca mañjuśrīḥ prati vigacchanti| iti hi maṃjuśrīḥ sambhavanti| vibhavanti ca | pratītyadharme varttante | na cātra kaścid varttayitā | tad ucyate dharmopacchedāya tathāgato dharman deśayatīti |

32
bodhir iti maṃjuśrīr yathāvat | padam etat | tatra maṃjuśrīḥ katamad yathāvatpadaṃ | mañjuśrīr bodhiḥ yathā bodhis tathā rūpaṃ | tathatā na vyativarttate | yathā bodhis tathā vedanāsaṃjñāsaṃskārāḥ vijñānan tathatā na vyativarttate | yathā bodhis tathā pṛthivīdhātus tathatā na vyativarttate | yathā bodhim apdhātus tejodhātus tathatā na vyativarttante| yathā bodhis tathā cakṣurdhātuḥ rūpadhātuḥ | cakṣurvijñānadhātuḥ | tathātā na vyativarttate | yathā hi mañjuśrīr bodhis tathā śrotradhātuḥ | śabdadhātuḥ | śrotravijñānadhātuḥ | ghrāṇadhātuḥ| gandhadātuḥ | ghrāṇavijñānadhātuḥ | jihvādhātuḥ | rasadhātuḥ | jihvāvijñānadhātuḥ | kāyadhātuḥ | spraṣṭavyadhātuḥ | kāyavijñānadhātuḥ | manodhātu dharmadhātur manovijñānadhātuḥ tathatān na vyativarttante| etāvatī ceyaṃ dharmaprajñaptiḥ | yaduta skandhadhātvāyatanaprajñāptiḥ | sā tathāgatena yathāvadabhisaṃbuddhā yathaiva pūrvvāt tathā paścāt tathā madhye pūrvvāntato jātā aparāntato saṃkrāntā| madhyo viviktā | evam evaiṣāṃ yathāvatpadaṃ bhavati| yathaikas tathā sarve yathā caikaḥ na cātra mañjuśrīḥ | ekatvam vā bahutvaṃ copalabhyate|

33
bodhir mañjuśrīr ākārapraviśena anakārapracviṣṭā | tatra mañjuśrī katamaḥ ākāraḥ | katamaś cānākāraḥ | ākāro maṃjuśrīr ucyate ārambhaḥ | sarvveṣāṃ kuśalānāṃ dharmāṇāṃ anākāra ucyate anupalambhaḥ | sarvveśān dharmāṇāṃ ākāra ucyate | anavasthitasya cittasyāvasthānaṃ anākāra ucyate| animittaḥ samādhi vimokṣamukhaṃ ākāra ucyate cittanāntalanāgaṇanāpratyavekṣāvimokṣaḥ sarvvadharmāṇāṃ anākāra ucyate || tulāsamatikramaḥ | katamaś ca tulāsamatikramaḥ | yatra vijñānakarman nāsti ākāra ucyate| saṃskṛtapratyavekṣā | anākāra ucyate | asaṃskṛtapratyavekṣā |

34
bodhir mañjuśrīr anāśravā | anutpādā | tatra mañjuśrīḥ katama anāśravaḥ katamā a anupādānatā || anāśravatā maṃjuśrīr ucyate| caturṇṇām āśravāṇāṃ vigamaḥ | katameṣāṃ catruṇṇāṃ yaduta kāmāśravasya avidyāśravasya | dṛṣṭvāśravasya ca | eṣāñ caturṇṇām āśravāṇām anupādānatā ucyate | caturṇṇām upādānānāṃ vigamaḥ | katameṣāṃ caturṇṇāṃ | kāmopādānasya dṛṣṭyupādānasya śīlavrataparāmarśopādānasya| ātmavādopādānasya ca | eṣāñ caturṇṇām upādānānāṃ | sarvvāṇy avidyayā andhīkṛtāni| tṛṣṇāyālālapitāni| anyonyābhiniveśyopādiyante| tatra mañjuśrīs tathāgata ātmavādopādānamūlaparijñātāvī ātmaviśuddhyā| sarvastvaviśuddhim anupagato yā cātmaviśuddhiḥ | sā sarvvasatvaviśuddhiḥ | yā sarvvasatvaviśuddhiḥ | advaiṣāḥ | advaidhīkārā| yaś cādvayārthaḥ| so nutpādānirodhaḥ |

anutpādānirodhe maṃñjuśriḥ cittamanovijñānaṃ na pravarttate | tatra na kaścit parikalpaḥ || yena vikalpo ayoniśo manasi kuryāt| sa yoniśo manaskārapravṛttaḥ | avidyāṃ na samuttahāpayati| yac cāvidyāyā asamutthānaṃ | tat dvādaśānāṃ bhavāṃgānām asamutthānaṃ | yat dvādaśānāṃ bhavāṃgānām asamutthānaṃ | sā ajātiḥ| yā ca ajātiḥ | sa niyāmaḥ | yo niyāmaḥ | sa nītārthaḥ | sa paramārthaḥ | yaḥ paramārthaḥ | sa niḥpudgalārthaḥ | yo niḥpudgalārthaḥ| so nabhilāpyārthaḥ | yaś cānabhilāpyārthaḥ| sa pratityasamutpādārthaḥ| yaḥ pratītasamutpādārthaḥ sa dharmārthaḥ yo dharmārthaḥ sa tathāgatārthaḥ| tenocyate| yaḥ pratītyasamutpādaṃ paśyati | sa dharmaṃ paśyati| yo dharmaṃ paśyati| sa tathāgataṃ paśyati| tathā ca paśyati| yathā parigaveṣyamāṇo na kiñcit paśyati| tatra maṃjuśrī katamat kiñcinaṃ yaduta cittam ārambaṇaṃ ca sa yadā na cittan na cārambaṇaṃ paśyati| tadā bhūtam paśyati| evam ete dharmās tathāgatena sambuddhāḥ | samatayā samā

35
bodhir mañjuśrīḥ śuddhāḥ| vimalā anaṅgaṇās tatra mañjuśrīḥ katamā śuddhiḥ | katamad vimalaṃ | katamad anaṅgaṇaṃ| śūnyatā mañjuśrīḥ śuddhiḥ | ānimittaṃ vimalaṃ | apraṇihitam anaṅgaṇaṃ | ajātiḥ śuddhiḥ anabhisaṃskāro vimalaṃ | anutpādo nagaṇaṃ prakṛtiviśuddhiḥ| pariśuddhiḥ vimalaṃ | prabhāsvaratā anaṅgaṇaṃ| aprapañcaśuddhiḥ| niprapañco vimalaṃ| prapañcavyupaśamo naṅgaṇaṃ | tathatā viśuddhiḥ | dharmadhātur vimalaṃ | bhūtakoṭir anaṃgaṇaṃ | ākāśaṃ śuddhiḥ | gaganaṃ vimalaṃ khaṃ anaṅgaṇaṃ adhyātma pariśuddhiḥ| bahirddhāpracāro vimalaṃ | adhyātmabahirddhā cānupalabdhiḥ anaṅgaṇaṃ| skandhaparijñā śuddhiḥ | dhātusvabhāvo dhivimalam āyatanānām apakarṣo naṅgaṇam atīte kṣayajñānaṃ śuddhiḥ| anāgate nutpādajñānaṃ vimalaṃ pratyutpanne dharmadhātuḥsthitiṃ anaṅgaṇaṃ|

iti hi mañjuśrīḥ śuddhi vimalam anaṃgaṇaṃ| iti ekapadesmiṃ samavasaranti| yaduta śāntapade yac chāntaṃ praśāntaṃ yadut praśāntam tad upaśāntaṃ | yad upaśāntaṃ sa upaśamaṃ yaś copaśamaḥ sa munir ity ucyate iti| hi mañjuśrīr yathākāśaṃ tathā bodhiḥ | yathā bodhis tathā dharmāḥ | yathā dharmās tathā satvāḥ | yathā satvās tathā kṣetrāṇi| yathā kṣetrāṇis tathā nirvāṇaṃ | tenocyate maṃjuśrī nirvāṇasamāḥ | sarvvadharmāḥ | niṣṭhāparyantakāraṇe apratipakṣaḥ | niḥpratipakṣakāraṇena ādiśuddhāḥ || || ādivimalāḥ |ādyanaṅgaṇāḥ | tatra maṃjuśrīs tathāgatasyaivaṃrūpāḥ sarvvadharmān abhisaṃbuddhasya satvānāṃ ca dhātuṃ vyavalokayataḥ | śuddhā vimalā anaṅgaṇāḥ| vikrīḍitā nāma satveṣu mahākaruṇā pravarttate |

36
kathaṃ maṃjuśrīr bodhisatvaś carati| bodhisatvacaryāyāṃ| yadā mañjuśrīr bodhisatvaḥ na kṣayāya notpādāya nākṣayāya nānutpādāya anyatkṣīṇakṣayāya ca manyate| atyantānutpādañ ca na vikopayati| evañ ca mañjuśrīś carati| bodhisatvacaryāyāṃ| punar aparaṃ mañjuśrīr bodhisatvaḥ| atītaṃ cittaṃ kṣīṇam iti na carati| anāgataṃ cittaṃ asaṃprāptam iti na carati pratyutpannaṃ cittam asthitam iti na carati | na cātītānānāgatapratyutpanneṣu citteṣu sajjati| evañ caran mañjuśrīr bodhisatvaś carati bodhisatvacaryāyāṃ |

dānaṃ maṃjuśrīr bodhi satvāś ca tathāgataś cādvayam etad advaidhīkāraṃ | evañ caraṃ bodhisatvaś carati| bodhisatvacaryāyāṃ | śīlaṃ mañjuśrīḥ bodhi satvāś ca | tathāgatāś cādvayam etad advaidhīkāraṃ | evaṃ caram bodhisatvaś carati bodhisatvacaryāyāṃ| evaṃ kṣānti bodhiḥ satvāś ca tathāgataś ca vīryam bodhi satvāś ca tathāgataś ca vīryaṃ| dhyānam bodhiḥ| satvāś ca tathāgataś ca evaṃ prajñā bodhiḥ| tathāgataś ca satvāś cādvayam etad advaidhīkāraṃ | evaṃñ caran maṃjuśrīr bodhisatvaś carati bodhisatvacaryāyāṃ| sacen maṃjuśrīr bodhisatvo nna rūpaṃ śūnyam iti carati nāśūnyam iti| evaṃ caraṃ maṃjuśrīr bodhisatvaś carati bodhisatvacaryāyāṃ | tatkasmād dhetoḥ| rūpam eva śūnyaṃ rūpasvabhāvena | evaṃ vedanāsaṃjñāsaṃskārāvijñānaṃ śūnyam iti| carati nāśūnyam iti| evaṃ caraṃ maṃjuśrīr bodhisatvaś carati| bodhisatvacaryāyāṃ | tat kasmād dhe<>ḥ cittaṃmanovijñānānupalabdhitvāt |

sa na kaścin mañjuśrīr dvamo vidyate| yasya parijñānaṃ vā prahāṇam vā bhāvanā vā | sākṣātkriyā vā bhavet | yo sā maṃjuśrīr budhyate| kṣaya iti| antakṣaya evāsau yaś cātyantatatkṣīṇaḥ| na sa kṣapayitavyaḥ| akṣeyakṣīyatvāt | akṣayas tat kasmād dhetoḥ| yathā ca kṣayaḥ| sa yaś ca yathāvat kṣayaḥ sa na kasyacit kṣayaḥ | yasya kasyacit kṣayaḥ tad asaṃskṛtaṃ yad asaṃskṛtaṃ| tatra notpādo na nirodhaḥ| tenocyate| utpādād vā tathāgatānām anutpadād vā | sthitaivaiṣā dharmatā dharmasthititā| dharmadhātur yathā dharmadhātusthiti| tathāgatajñānan na pravṛttan na nivṛttaṃ | idṛśena dharmanayapraveśena āśravā notpadyante | na nirudhyante| āśravakṣaya iti mañjuśrīr vyavahārarutākṣarasaṅketaprajñaptir eṣā nātra kaścid dharma utpadyate vā nirudhyate vā |

37
atha khalu maṃjuśrīḥ kumābhūtaḥ utthāyāsanād ekāsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamyābhir bhagavatam abhyaṣṭāvīt |

avarṇṇaliṅgasaṃsthāna anirodha asambhava|
amūla apratiṣṭhāna nirālamba namo stu te | (1)

apratiṣṭha anāyūha aniyūhānavasthitāḥ |
ṣaḍāyatanavinirmukta nirālamba namo stu te (2)

asthitaḥ sarvvadharmeṣu bhāvābhāvavivarjjitaḥ |
saṃskārasamatāprāpta nirālamba namo stu te | (3)

traidhātukavinimukta ākāśasamatāṃ gataḥ |
nopalepyasi kāmeṣu nirālamba namo stu te | (4)

sadā samāhitaś cāsi gacchataś cāsi gacchan tiṣṭhaṃ svayann api
īryāpatheṣu sarvveṣu nirālamba namo stu te | (5)

samaṃ kṣeṣi samaṃ yāsi samatāyāṃ pratiṣṭhitaḥ |
samatāṃ na vikopesi nirālamba namo stu te | (6)

samatāṃ ca samāpannaḥ sarvvadharmasamāhitaḥ |
ānimittasamāpanna nirālamba namo stu te | (7)

apratiṣṭhita nirālamba prajñākūṭasamāhitaḥ |
dharmaisvaryam anuprāpta nirālamba namo stu te | (8)

sarvvasatvāna ye rūpā rutaghoṣas tathairyatā |
ekakṣaṇena deśesi nirālamba namo stu te |(9)

nāmarūpavinirmukta skandhahetusamucchidaḥ |
anākārapraveśo si nirālamba namo stu te | (10)

nimittāpagaś cāsi nimittakāravarijitaḥ |
ānimittapraveśo si nirālamba namo stu te | (11)

avikalpatasaṃkalpa apratiṣṭhitamānasaḥ |
asmṛty amanasīkāraḥ nirālamba namo stu te | (12)

anālayaṃ yathākāśaṃ niḥprapañcaṃ nirañjanaṃ |
ākāśasamacitto si nirālamba namo stu te | (13)

anantamadhyam ākāśaṃ buddhānāṃ caiva dharmatā |
tryadhvasamatikrānta nirālamba namo stu te | (14)

ākāśalakṣaṇā buddhā ākāśañ cāpy alakṣaṇaṃ |
kāryakāraṇanirmukta nirālamba namo stu te | (15)

dakacandravad agrāhya sarvvadharmaiṣvv aniśritaḥ |
anahaṃkāra-m-anirghoṣā nirālamba namo stu te | (16)

aniśrito si skandheṣu dhātuṣv āyataneṣu ca |
viparyāsavinirmukta nirālamba namo stu te | (17)

antadvayavinirmukta ātmadṛṣṭisamucchidaḥ |
dharmadhātusamatāprāptaḥ nirālamba namo stu te |(18)

rūpasaṃkhyāvinirmuktaḥ asaddharmavivarjitaḥ |
anupādāna ātyāga nirālamba namo stu te | (19)

māradoṣasamatikrāntaḥ | dharmadhātuṃ gatiṃgataḥ |
anāvaraṇadharmo si nirālamba namo stu te | (20)

āstīti nocyate 'rthajñaiḥ nāstīty api tu nocyasi |
avākpatha anādāna nirālamba namo stu te | (21)

dvayadharma aniśritya mānadhvajasamucchidaḥ |
dvayādvayavinirmukta nirālamba namo stu te | (22)

jitās te mānasā doṣāḥ śārīrāś caturvidhāḥ |
acintya vigataupamya nirālamba namo stu te | (23)

anābhogapravṛtto si sarvvadoṣavivarjitaḥ |
jñānapūrvvaṇgamā ceṣtā nirālamba namo stu te |(24)

anāśravā te smṛtiḥ sūkṣmā bhūtābhūteṣu tanmayā |
aniketa asaṅkalpa nirālamba namo stu te | (25)

anārambaṇena cittena sarvvacittāṃ prajānasi |
na cātmaparasaṃjñā te nirālamba namo stu te |(26)

anārambaṇam anālamba sarvvacittāna mohana|
anārambaṇadharmo si nirālamba namo stu te |(27)

anārambaṇaṃ ca taccittaṃ svabhāvena na vidyate |
acintya samatāprāpta nirālamba namo stu te | (28)

aniśritena jñānena sarvvakṣetrāṇi paśyasi |
sarvvasatvacariṃ caiva nirālamba namo stu te | (29)

cittan na labdhaṃ buddhehi atyantāpa kadācana |
sarvvadharmā ca sarvvajña nirālamba namo stu te |(30)

māyopamāḥ sarvvadharmāḥ māyā caiva na vidyate|
māyādharmavinirmukta nirālamba namo stu te | (31)

loke carasi saṃbuddha lokadharmair aniśrita|
lokaṃ na ca vikalpo si nirālamba namo stu te | (32)

śūnye carasi śūyatvāc chūnyatvāṃ cchūnyagocaraḥ |
śūnyañ ca śūnyam ākhyāsi nirālamba namo stu te | (33)

vikurvvasi mahāridhyā māyopamasamādhinā |
nirnnānātvaṃ samāpanna nirālamba namo stu te | (34)

anekatva anānātva dūrāsanne na varttase |
anukṣepa anikṣepa nirālamba namo stu te | (35)

ekakṣaṇe bhisaṃbuddha vajropamasamādhinā |
nirābhāsasamāpanna nirālamba namo stu te | (36)

acalaṃ vetsi nirvāṇaṃ satryadhvasu nāyaka |
vividhopāyasampanna nirālamba namo stu te | (37)

pāramparyeṇa satvānām upāyajñānakovidaḥ |
acalam vetsi nirvāṇaṃ nirālamba namo stu te |(38)

nirnimitta nirābhoga niḥprapañca nirāmaya |
nirābhāsa nirātmaika nirālamba namo stu te | (39)

nirvikalpo nirātmīya yathaivātmānam ātmānā |
vetsi sarvvajña sarvvatra nirālamba namo stu te | (40)

38
vandāmi tvāṃ daśabala oghatīrṇṇāṃ
vandāmi tvāṃ abhayadadā viśāradā
dharmeṣu āveṇikaniścayaṇ gatāḥ |
vandāmi tvāṃ sarvvajagasya nāyakaṃ || (1)

vandāmi saṃyojanabandhanacchidaṃ
vandāmi tvāṃ pāragataṃ sthūle sthitaṃ |
vandāmi tvāṃ khinnajagasya nāyakaṃ
vandāmi sansāragata-m-aniśritaṃ | (2)

vandāmi satvasamādhānavigataṃ gatīṣu |
sarvāsu jātīsu vimuktamānasaṃ |
jale ruham vā salilair na lipyase
niṣevitā te munir buddha śūnyatā | (3)

vivekatā śāstṛpadaṃ niruttaram
vande nirālamba mahaughatīrṇṇaṃ |
vibhāvitā sarvvanimitta sarvvaśo
na te kahiṃcit praṇidhānu vidyate | (4)

acintiyaṃ buddha mahānubhāvam
vandāmi ākāśasamaṃ 'niśritaṃ |
vandāmi te sarvvaguṇāgradhāri
vandāmi tvāṃ merun ivodgataśriyaṃ || || (5)

39
atha khalu bhagavāṃ maṅjuśriye kumārabhūtāya sādhukāram adāt | sādhu sādhu mañjuśrī subhāṣitaṃ | te maṃjuśrīr evam eva maṃjuśrīr na buddhā rūpato draṣṭavyā| na dharmato na lakṣaṇato| na dharmadhātuto na buddhā ekākino na mahājanamadhyagatā| na buddhā kenacid dṛṣṭāḥ| na śrutā na pūjitā| na pūjyante na buddhā kasyacid dharmasya ekatvam vā bahutvam vā kurvvanti| na buddhair bodhiḥ prāptā | na buddhāḥ| kenacid dharmena prabhāvyante | na buddhaiḥ kaścid dharmo dṛṣṭaḥ| na śruto na smṛto na vijñātaḥ| nājñātaḥ na buddhair bhāṣitaṃ | nodāhṛtaṃ| na buddhāḥ bhāṣanti nodāharanti | na buddhāḥ bhāṣiṣyanti nodāhariṣyanti| na buddhā abhisaṃbudhyanti| na buddhaiḥ kaścid dharmo bhisambuddhaḥ na buddhānāṃ kleśāḥ prahīṇāḥ | na vyavadānan sākṣātkṛtaṃ na buddhaiḥ kaścid dharmo dṛṣṭaḥ | na śruto nāghrāto na vijñātaḥ | tat kasya hetoḥ | ādipariśuddhatvāt sarvvadharmāṇāṃ |

40
(1) yaḥ kaścin mañjuśrir bodhisatvaḥ trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamāṃ satvāṃ pratyekajinatve sthāpayed idaṃ dharmaparyāya nādhimuktaḥ| yo cānye maṃjuśrīr bodhisatvaḥ| iman dharmaparyāyam adhimucyed ayan tato bahutaraṃ puṇyaṃ prasavati| kaḥ punar vādo ya imaṃ dharmaparyāyaṃ likhet| lekhāpayed vā | ayam eva tato bahutaraṃ puṇyam prasavati |

(2) yāvanto maṃjuśrīr bodhisatvaḥ trisāhasramahāsāhasre lokadhātau satvāḥ samvidyante | aṇḍajā vā jarāyujā vā saṃsvedajā vā | opapādukā vā rūpiṇo vā arūpiṇo vā| saṃjñino vā asaṃjñino | apadā vā | dvipadā vā | catuḥpadā vā | bahupadā vā | sarve te parikalpam upādāya | apūrvācarimaṃ mānuṣyakam ātmabhāvaṃ pra <> labheyuḥ| mānuṣyakam ātmabhāvaṃ pratilabhya bodhicittam utpādayeyuḥ | bodhicittam utpādya ekaiko bodhisatvaḥ | gaṃgāsikatāsaṃkhyeyānām buddhakṣetraparamāṇurajaḥsamānāṃ buddhānāṃ bodhisatvānāṃ saśrāvakāṇāṃ civarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariskāraiḥ | upatiṣṭhet sarvvasukhopadhānāni copasaṃharet | gaṃgāsikatāsaṃkhyeyāṃ kalpān teṣāñ ca parinirvṛtānām stupāni kārayet | ratnamayāni yojanaśatocchritāni| ratnavedikāparivṛtāni| maṇimuktāratnadāmakṛtaśobhāni| ucchritacchatradhvajapatākāni| vaśirājamaṇiratnajālasaṃcchannāni|

yo cānye bodhisatvaḥ āśayasampannaḥ| iman dharmaparyāyaṃ sarvvabuddhaviṣayāvatārajñānālokālaṃkāraṃ śrutvādhimucyed avataret pattīyet paribuddhed antaśa ekām api gāthām uddiśed ayan tato saṃkhyeyataraṃ puṇyaṃ prasaved buddhajñānānugaman saṃvarttakaṃ | asya puṇyābhisaṃskārasya sa pūrvvakaḥ puṇyābhisaṃskārasya sarvvapūrvvakaḥ puṇyābhisaṃskāraḥ| teṣāṃ bodhisatvānāṃ dānamayam puṇyakriyāvastu śatatamām api kalān nopaiti| sahasratamām api koṭīśatasahasratamām api| kalām api gaṇanām api upamām api niṣadam api nopaiti |

41
(1) yaḥ kaścin mañjuśrīḥ gṛhītvā bodhisatvaḥ | gaṃgāsikatāsaṃkhyeyāṃ buddhāṃ bodhisatvām śrāvakasaṃgha gaṃgāsikatāsaṃkhyeyāṇ kalpāṃ cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariskāraiḥ| upatiṣṭhed yo cānyaḥ pravrajito bodhisatvaḥ| śīlavān āśayasampannaḥ| antaśo yo tiryagyonigate pi satvo ekasyāpy ālopaṃ dadyāt tasya puṇyābhisaṃskārasya pūrvvakaḥ puṇyābhisaṃskārāḥ | śatatamām api kalān nopaiti| sahasratamām api koṭīśatasahasratamām api | koṭīniyutasahasratamām api| yāvad upaniṣadam api na kṣamate |

(2) sacen mañjuśrīs trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamā bodhisatvā pravrajitī śīlavantaḥ āśayaśuddhāḥ| tataḥ ekaikaḥ bodhisatvo gaṃgānadīsikatāsaṃkhyeyāṃ buddhām bodhisatvām saśrāvakasaṃghāṃ cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariskārair upatiṣṭhet | gaṇgānadīsikatāsaṃkhyeyāṃ kalpāṃ yas teṣāṃ bodhisatvānāṃ puṇyābhisaṃskāro bhaved dānamayaḥ | yo vānyo bodhisatvaḥ| āśayaśuddho śīlaṃvā gṛhī vā pravrajito vā | iman dharmaparyāyaṃ śrutvādhimucyet pattīye vā llikheta lekhāpayed vā | asya puṇyābhisaṃskārasya sa pūrvvakaḥ puṇyābhisaṃskāraḥ| teṣāṃ bodhisatvānāṃ dānamaya śatatamīm api kalān nopaiti | sahasratamīm api| yāvad upaniśām api na kṣamate |

(3) sacen maṃjuśrīr bodhisatvo mahāsatvas trisāhasramahāsāharaṃ lokadhātuṃ saptaratnaparipūrṇṇāṃ kṛtvā buddhebhyo bhagavadbhyaḥ| dānaṃ dadyād evaṃ dadan trisāhasramahāsāhasro lokadhātuḥ paramāṇurajaḥsamān kalpān dānan dadyāt | yo vānyo bodhisatvaḥ imān dharmaparyāyāntaśaścatuṣyādikā gāthā bodhisatvasya deśayed aśyapuṇyābhisaṃskārasya sa pūrvvakaḥ puṇyābhisaṃskāraḥ| śatatamām api kalān nopaiti | sahasratamām api satasahasratamām api koṭīśatasahasratamām api | yāvad upaniśām api na kṣamate |

(4) tiṣṭhantu tāvan maṃjuśrīḥ trisāhasramahāsāhasro lokadhātuparamāṇurajaḥsamān kalpān dānaṃ dadataḥ puṇyābhisaṃskāraḥ | sacen maṃjuśrīḥ gaṃgasikatāsaṃkhyeyā bodhisatvā bhaveyuḥ | tata ekaiko bodhisatvo gaṃgāsikatāsaṃkhyeyāni buddhakṣetrāṇi jāmbūnadasuvarṇṇamayāni sarvvavṛkṣāś ca divyair vastraiḥ pariveṣṭayitvā sarvvaprabhāsamuccayamaṇiratnajālasaṃcchannāni kṛtvā vaśirājamaṇiratnamayaiḥ kūṭāgāraiḥ | vidyutpradīpamaṇiratnavedikāparivṛtaiḥ| paripūrṇṇāṃ kṛtvā ucchritacchatradhvajapatākā gaṅgānadīsikatāsaṃkhyeyebhyo buddhebhyaḥ divase divase dānan dadyād evaṃ dadaṅ gaṅgāsikatāsaṃkhyeyāṃ kalpāṃ dānan dadyāt | yo vānyo bodhisatvaḥ| iman dharmaparyāyam adhimucyānyasya bodhisatvasya ito dharmaparyāyād antaśaḥ ekām api catuḥpadikāṃ gāthāṃ deśayed avatārayed vāsya pūrvvakaḥ puṇyābhisaṃskāraḥ| teṣāṃ bodhisatvānāṃ dānamayaḥ| śatatamām api kalān nopaiti sahasratamām api śatasahasratamām api| saṃkhyām api kalām api | gaṇanām api upaniśām api yāyad upaniṣadam api nopaiti |

42
(1) tadyathā maṃjuśrīḥ traidhātukaparyāpannā sarvvasatvāḥ narakatiryak pretayamalokopapannā bhaveyuḥ | atha gṛhītā bodhisatvaḥ tāṃ sarvān narakatiryakpretayamalokād uddhṛtya pratyekabuddhatve pratiṣṭhāpayet | yo vānyo bodhisatvaḥ pravrajitaḥ | antaśa tiryagyonigate pi satve ekam ālopan dadyāt | ayan tato bahutaram asaṃkhyeyataraṃ puṇyaṃ prasanuyāt |

(2) sacen maṃjuśrīr ddaśasu dikṣu buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamāḥ pravrajitāḥ bodhisatvā bhaveyuḥ | tataḥ ekaiko bodhisatvo daśasu dikṣu ekaikasmin digbhāge daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamāṃ buddhāṃ bhagavataḥ paśyed ekaikaṃ ca tathāgataṃ sabodhisatvaṃ saśrāvakaṃ daśasu buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamāṃ kalpāṃ cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariṣkārair upatiṣṭhed ekaikasya ca tathāgatasya divase divase buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā lokadhātavo vaśirājamaṇiratnapratipūrṇṇāṃ kṛtvā dānan dadyāt | yo vānyo bodhisatvaḥ| asmin dharmaparyāye dhimuktaḥ| antaśaḥ tiryagyonigate pi satve ekam ālopan dadyād asya puṇyābhisaṃskārasya pūrvvakaḥ puṇyābhisaṃskāraḥ teṣām bodhisatvānān dānamayaḥ śatatamām api kalān nopaiti sahasratamām api śatasahasratāmām api saṃkhyām api kalām api gaṇanām apy upaniśām api | upaniṣadam api na kṣamate| tat kasya hetor avaivarttikānāṃ bodhisatvānām iyaṃ mudrā yadutāsya dharmaparyāsya śravaḥ |

43
(1) sacen maṃjuśrīr bodhisatvo daśasu dikṣu sarvvalokadhātuṣu satvān śraddhānusāritve pratiṣṭhāpayed yo vānyo bodhisatvaḥ | ekaṃ satvaṃ arthānusāritve pratiṣṭhāpayet | ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(2) sacen mañjuśrīr bodhisatvo daśadikṣu sarvvalokadhātuṣu sarvvasatvān arthānusāritve pratiṣṭhāpayed yo vānyo bodhisatvo ekaikaṃ bodhisatvaṃ dharmānusāritve pratiṣṭhāpayet| ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(3) sacen mañjuśrīr bodhisatvaḥ daśasu dikṣu sarvvalokadhātuṣu satvāḥ | dharmānusāritve pratiṣṭhāpayed yo vānyo bodhisatvaḥ | ekasatvaṃ śrotāpattiphale pratiṣṭhāpayed ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(4) sacen maṃjuśrīr bodhisatvaḥ daśasu dikṣuḥ sarvalokadhātuṣu sarve satvā śrota-āpattiphale pratiṣṭhāpayed yo vā bodhisatvaḥ ekaṃ satvaṃ sakṛdāgāmiphale pratiṣṭhāpayet | ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(5) __________________

(6) sacen mañjuśrīr bodhisatvaḥ kaścid bodhisatvo daśasu dikṣu sarvvalokadhātuṣu sarvvasatvānāgāmiphale pratiṣṭhapayet |

(7) evaṃ arhatve yo vānyo bodhisatvaḥ | ekan satvaṃ pratyekabuddhatve pratiṣṭhāpayet| ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavati |

(8) sacen maṃjuśrīr bodhisatvaḥ | kaścid bodhisatvo daśasu dikṣu sarvvalokadhātuṣu sarvvasatvāṃ bodhicitte pratiṣṭhāpad yo vānyo bodhisatvaḥ ekan satvam bodhicitte pratiṣṭhāpayet ayan tato asaṃkhyeyataraṃ puṇyaṃ prasavet |

(9) sacen mañjuśrīr bodhisatvo daśasu dikṣu sarvvalokadhātuṣu satvānām bodhicitte pratiṣṭhāpayet | yo vānyo bodhisatva ekaikaṃ bodhisatvaṃ avaivarttikatve pratiṣṭhāpayet ayan tato bahutaraṃ puṇyaṃ prasavet |

(10) sacen maṃjuśrīr bodhisatvaḥ sarvvasatvān avaivarttikatve pratiṣṭhāpayed yo vānyo bodhisatvaḥ | iman dharmaparyāyam adhimuktaḥ likhāpayitvā parebhyo vistareṇa saṃprakāśayed antaśaḥ | ekasatvam apy asmiṃ dharmaparyāyed avatārayet| ayan tato bahutaraṃ puṇyaṃ prasavet |

44
atha khalu bhagavāṃs tasyām velāyām imā gāthā abhāṣat |
yo bodhisatvo daśabuddhakoṭīnāṃ
saddharmaṃ dhārayet | kṣayāntakāle
sūtraṃ ca yo anyaḥ śṛṇuyāt | sagauravād
imaṃ tataḥ puṇyamahāntaṃ viśeṣayet | (1)

yo buddhakoṭīdaśa pūjayet |
ṛdhyā samākramya daśāsu dikṣu
vandāpayet | sa puruṣāṃś ca sarvāṃ |
kṛtvā kṛpāṃ sarvvasukheṣv agṛddhaḥ | (2)

yaś ceyaṃ sūtraṃ jinadharmasūcakam
parasya deśeta muhūrttakaṃ pi |
prasannacittaḥ sugatasya śāsane
idan tataḥ puṇyaphalaṃ viśiṣyate | (3)

saṃdarśya sūtraṃ sugatapraveditaṃ
pradīpabhūtaṃ marumānuṣāṇāṃ |
sa tīkṣṇaprajñaś ca mahābalaś ca |
buddhāna bhūmiṃ labhate ca śīghraṃ | (4)

kāyaṃ śruṇitvā sugatānam īdṛśaṃ |
saṃśrāvayed yaś ca dvitīyasatve |
teṣāñ ca buddhān narottamānāṃ |
parinirvṛtānāṃ nirupādhiśeṣe (5)

stūpāṃ pratiṣṭhāpaya uccaśobhanā |
bhavāgraparyantasuratnacitrāṃ
cchatraiḥ patākaiḥ tatha ghaṇṭhāśabdaiḥ |
pariṇāhavante hi yathā bhavāgraṃ || (6)

icche tv ayaḥ kaścid iha bodhiḥ |
sūtraṃ śruṇitvā ima evarūpaṃ |
kāye pratiṣṭhāpayi pustake vā
īdan tataḥ puṇyaphalam viśiṣyate || (7)

yo bodhisatvo imu dharmu dhārayed
apanītamāccharyamalo viśāradaḥ |
puṇyan bhavet tasya hi aprameyaṃ |
labheta bodhiñ ca yathepsitenā | (8)

idaṃ hi sūtraṃ sugataiḥ praśastaṃ
parigṛhītam bahubodhisatvaiḥ |
tathāgatānām iha-m-ātmabhāvaḥ
ākāśadhātve hi sarve darśitaṃ || || (9)

45
idam avocad bhagavān āttamanāḥ āryamaṃjuśrīr bodhisatvaḥ | te ca daśadiganantāparyantāśeṣalokadhātusannipatitā bodhisatvā mahāsatveti ca mahāśrāvakāḥ sadevamānuṣāsuragandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ||
āryasarvvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtraṃ samāptam || ||

ye dharmā hetuprabhavā hetuṃ teṣān tathāgato hy avadat
teṣāñ ca yo nirodha evamvādī mahāśravaṇaḥ ||

deyadharmo yaṃ pravaramahāyānayāyinaḥ bhikṣuśiladhva || || jasya ca hatra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvvaṃgamaṃ kṛtvā sakalasatvarāser anuttarajñānaphalāvāptaya iti ||

mahārājādhirājaśrīmadgopāladevarājye samvat 12 śrāmaṇadine 30 likhitam idaṃ upasthāyakacāṇḍokeneti || śrī ||

Ms. repeats.
mahāprajñatasya niruktilakṣaṇaṃ || anirodham anutpādaṃ katham eṣa nigadyate | dṛṣṭāntair hetubhiś caiva kathayasva mahāmune || samāgate me vadbha bodhisatvā jñānārthinaḥ tvāṃ ca vi bho bhivandituṃ | saṃpreṣitā lokavināyakebhiḥ | deśehi sardharmmam ud(r)āram uttamaṃ || evam ukte bhagavān mañjuśrīyaṃ kumārabhūtam etad avocat | sādhu sādhu maṃjuśrīḥ sādhu khalu punas tvaṃ tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase| bahujanahitāya ya tvaṃ mañjuśrīḥ pratipanno bahujanasukhāya lokānukapāyai mahato janakāyasyārthāya hitāya sukhāya devānāñ ca manuṣyāṇāñ ca etarhi anāgatāgatānāñ ca bodhisatvānāṃ mahāsatvānāṃ buddhabhūmiprāpaṇārthaṃ | anutrāsas te mañjuśrīr raśmisthāne yogaḥ karaṇīyo na bhayan na stambhitvaṃ| jñānapratisaraṇe na ca te maṃjuśrīr bhavitavyaṃ | tathāgatasyaitam arthan nirddiśataḥ | anutpādo 'nirodha iti mañjuśrī tathāgatasyaitad adhivacanaṃ | tadyathā maṃjuśrīr iyaṃ saṃdṛśyet | atha tasmin samaye devāḥ sarvvajambudvīpakāḥ | strīpuruṣadārakadārikāḥ saṃcodayeyuḥ| āgacchatha bho naranāryaḥ | paśyate maṃ śakran devānām indraṃ vaijayante prāsāde divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍantaṃ ramantaṃ parivārayantaṃ | āgacchatha bho naranārigaṇāḥ |

dānāni dadataḥ puṇyāni kuruta | śilañ ca samādāya varttayat | īdṛśeṣu vaijayanteṣu prāsādeṣu krīḍiṣyatha | ramiṣyatha | parivārayiṣyatha| śakratvāni ca kariṣyatha | idṛśyā caridhyā samanvāgatā bhaviṣyatha | yādṛśyā ca śakro devānām indro divyaiḥ paribhogaiḥ samarpitaḥ samaṃ tvaṃ gībhūta iti| atha mañjuśrīs te strīpuruṣadāraka-dārikās tasyāṃ vaiḍūryamayyāṃ mahāpṛthivyāṃ trayastriṃśadbhavanasya vaijayantasya prāsādasya śakrasya devānām indrasya pratibhāsaṃ dṛṣṭvā añjalipragṛhaṃ kuryuḥ | puṣpāṇi ca kṣityaraṃ gandhāṃś ca kṣityarann evaṃ vācaṃ bhāṣante| vayam apy evaṃ rūpā bhavema yādṛśaḥ | śakro devānām indro vayam apy evaṃ vaijayante prāsāde krīḍema remema parivārayema yathāyaṃ śakro devānām indra iti || na ca te satvā evaṃ saṃjānanti sma | pratibhāso yaṃ vaiḍūryamayyāṃ mahāpṛthivyāṃ yatra trayastriṃśadbhavanaṃ vaijayantaś ca prāsādaḥ | śakraś ca devānām indraḥ pariśuddhaḥ mehāvaiḍūryasya pratibhāsaḥ | saṃdṛśyata iti| te śakra tvam abhinandanto dānāni ca dadati puṇyāni ca kurvvanti| śīlañ ca samādāya varttante | tatra ca trayastriṃśadbhavane pratibhāsa upapattaye kuśalamūlāni ca pariṇāmayanti | yathā mañjuśrī